पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अबबजयोगोत्पन्ना अजरेखा करणीरूपास्ति । अनयोमिं नत्वादनयोद्विगुणघातोऽप्यनयोर्वर्ग- योगात् भिन्नो भविष्यति । तस्मात् जं रेखावर्गो द्विगुणघाताङ्गिन्नो भविष्यति । तस्मादियं करणीरूपा भविष्यति ।। अथ पञ्चत्रिंशत्तमं क्षेत्रम् ॥ ३५ ॥ अबवजयोगोत्पन्नास्ति । दहरेखाङ्कसंज्ञा ये मध्यरेखे केवलवर्गमिलिते मध्यक्षेत्रस्य भुजरूपे स्तस्तदा तयोर्योगतुल्या या रेखा सा करणीरूपा भविष्यति । इयं च द्वितीयमध्ययोगरेखासंज्ञा ज्ञेया | यथा अजरेखा कल्पिता । अस्या उपरि अबवर्गबजवर्गयो- गतुल्यं दझक्षेत्रं कार्यम् । द्वयोर्द्विगुणघात- तुल्यं झतक्षेत्रं च कार्यम् । तदैते भिन्ने भविष्यतः । रेखयोमिंन्नत्वात् । तस्मात् दववतरेखे भिन्ने भविष्यतः । अनयोर्वर्गा- वङ्कसंज्ञाह भविष्यतः | तस्मात् दतं योग- रेखा भविष्यति । दहम् अङ्कसंज्ञाईरेखा भ विष्यति । तस्मात् हतक्षेत्रं करणीरूपं भविष्यति । तस्मात् अजरेखा क रणीरूपा भविष्यति । अ त्पन्ना स्यात् । अस्या विचारः क्षेत्रं च अ पूर्ववत् ज्ञेयं || १ षट्त्रिंशं J. व अंथ षट्त्रिंशत्तमं क्षेत्रम् || ३६ || यदि द्वयो रेखयोर्वग भिन्नौ भवतो वर्गयोगश्चाङ्गसंज्ञाहों भवति तयोर्द्विगुणघातो मध्यक्षेत्रसंज्ञको भवति तद्योगतुल्या या रेखा सा करणीरूपा भविष्यति । इयमधिकरेखासंज्ञा | यथा अजरेखा अवबजयोर्योगो- जु त व ज