पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्याय: ५.] भाष्यसहिता | मन्त्रः | असंख्याता सु॒हस्र॑णि॒ ये रुद्राऽ अधिभू- म्म्यम् || तेषासहस्रयोजनेव॒ धन्वा॑नि तन्नमसि ॥ ५४ ॥ (८९) ॐ असंख्याता इत्यस्य परमेष्टी प्रजापतिऋषिः । विराडार्ष्य- सुष्टुप् छन्दः । रुद्रो देवता | वि० पू० ॥ ५४ ॥ आष्यम् - (असंख्याता सहस्राणि ) असंख्यातानि सहस्राणि अमितानि ( ये ) रुद्रा: (भूम्याम् ) भूमेः (आधे ) उपरि स्थिताः ( तेषाम् ) रुद्राणाम् ( धन्वानि ) धनूंषि (सहस्रयोजने) सहस्राणि योजनानि यस्मिस्तादृशे पथि सहस्रयोजनव्यव- हिते मार्गे ( व्यवतन्मसि ) अवतन्मः अवतारयामः ॥ ५४ ॥ भाषार्थ- जो असख्य सहत्रों रुद्र मिके ऊपर स्थित हैं, उनके धनुष सहस्र योजन दूर यह मत्र पढ़कर प्रार्थना के बलसे डालकर अभय होते हैं, इस मनसे रुद्रका असख्यत्व वा असंख्य वस्तु में एकरुद्रका व्यापकत्व सिद्ध हुआ ॥ ५४ ॥ अ॒स्म्मन्म॑हत्यर्णवि॒न्तरि॑क्षेमुवाऽअधि॑ तेषांसह ० ।। ५५ ।। ॐ अस्मिन्नित्यस्य परमेष्ठी प्रजापतिऋषिः । भुरिगायुष्ण- क्छन्दः । रुद्रो दे० । वि० पू० ॥ ५५ ॥ भाष्यम् - अन्तरिक्षस्था रुद्रा उच्यन्त (अस्मिन् ) अस्मिन् ( महति ) विशाले ( पर्णवे ) अणांसि जलानि विद्यन्ते यत्र तदर्णवम् | मेघाधारत्वात् (अन्तरिक्षे ) मन्तोरक्ष (अधि) अधिरिये ( भवाः ) रुद्राः सन्ति तेषां धन्वान्यवतन्मसीर्ति पूर्ववव ॥ ५५ ॥ भाषार्य-अतरिक्ष के रूद्रोंका वर्णन करते हैं इस अंतरिक्ष में और यडे सागर अर्थात् भाकाशं गगानामस• प्रसिद्ध नक्षत्रपुन घाराप्रवाहमें आश्रय करके जो रूद्र स्थित है उनके संपूर्ण धनुष मत्रचळसे सहस्रयोजन हूर न्यारहित करडालते हैं ॥ ५५ | गूढाशप- इस बड़े संसाररूपी समुद्र में उत्पन्न हुए जीवोंके हृदय अन्तरमें जो ज्ञानयुक्त अरमश स्थित है उस असख्यात फळदाताका विचार करो ॥ ५५ ॥