पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ पश्चमी- रुद्राष्टाध्यायी मन्त्रः । विक॑रविलोहित॒नम॑स्तेऽअस्तुभगवः ॥ यास्ते॑ सु॒हस्र॑ह॒तय॒न्यम॒स्म्मन्निव॑पन्तु ता? ।। ५२ ।। ॐ विकिरिद्रेत्यस्य परमेष्टी प्र० ऋ० | आनुष्टुप० । रुद्रो देवता । वि० पू० | ५२ || २८८) भाष्यम् (विकिनिद्र) विविध घातामुपद्रं द्वाश्यतीति विकिरिद्रः तत्सम्बुद्धी हे प्रवेशिरिद्र (विलोहित ) विगतकलुपभाव (भगवः ) हे भगवन् (ते ) ( नमः ) नमः अस्तु ) बस्तु ( सा ) ( ते ) (सहस्रतयः ) असंख्या न्यायुधानि सन्ति ((ता: ) दानि (अस्मत्) (अन्यम्) यस्यतिरिक्तम् (निवपन्तु ) अन्तु ॥ ५२ ॥ भाष'र्थ- हे अनेक उपद्रव नाश करनेवाळे हे शुद्धस्त्ररूप भगवन् | आपके निमित्त नम- स्कार हो तुम्हारे जो सहस्रों शास्त्र हैं ने हमको छोडकर और कहीं उपद्रवियोपर पढ़ें ( विलो- हितका अर्थ अस्यन्त रक्तवर्ण संहारमूर्ति भी है ) ॥ ५२ ॥ स॒हस्रणिसहस्रशोबाह्वोस्तव॑ह॒तयः॑ ॥ ता- सामीशा॑नोभगवत्परा॒चीनामुखकृधि ५३॥ ० ॐ सहस्राणीत्यस्य परमेष्टी प्रजा० ऋ० | निच्यृदाप्यनुष्टुप् छन्दः। रुद्रो देवता | वि० पू० ॥ ५३ ॥ माध्यम् - (मगवः ) हे पड्गुणैर्य सम्पन्न (तब ) ( चाहो ) हस्तयोः ( सह- ज्ञाणि ) असंख्यातानि ( सहस्रशः ) सहस्रशः ( हेतय:) आयुधानि सन्ति ( ईशानः ) जगन्नाथरत्वम् ( तासामू ) हेतीनाम् (मुखाः ) मुखानि ( पराचीनाः ) अस्मत्तः परा- इमुखानि ( कृषि ) कुरु ॥ ५३ ॥ भाषार्थ - हे भगवन् ! षडैश्वर्यसंपन्न | आपकी भुजाओं में बहुत प्रकारके सहस्रों सद्गुलादि आयुध है जगत् के पाते आप उन संहारकारी आयुधोंके मुख हमसे पराइन्मुख कोजिये ५३॥ भावार्थ- -दृश्यादृश्य जितने बाहुयुगल हैं वह सचही उनके हैं वा सबमें उनकी सत्ता है आशय यह कि पापोंके द्वारा प्राणी दुःख पातेहै भाप उन पापको नीचे मुख कोजिये और हमको सुखी कीजिये ॥ ५३ ॥