पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्याय: ५० ] हापो॒ऽअन्ध॑सस्प्पते॒ दरिंद्रनीललोहित आसाम्प्र॒जाना॑मे॒षाम्प॑शू॒नाम्माभेम्मीरोड्- ङ्मोच॑न॒किञ्च॒नाम॑मत् ।। ४७ ॥ ॐ द्राप इत्यस्य परमेष्ठी प्रजापतिऋषिः । भुरिगार्षी बृहती छन्दः । रुद्रो देवता | वि०पू० ॥ १७ ॥ माध्यम - ( द्वापे ) द्रा कुस्सायां गतौ च द्रापयतीति द्रापि पापकारिणां कुत्सितां गर्ति नपतीत्यर्थ: ( अन्ध सस्पते ) सोमस्य पालक ( दरिद्र ) हे निष्परिग्रह (नीललो- हित ) कण्ठे नीलोऽन्यत्र लोहितः शिव ( नः ) अस्माकम् ( आसाम् प्रजानाम् ) पुत्रादीनाम् (एषाम् ) (पशूनाम् ) अस्मदीयानां गवादीनाम् (साभेः ) मा भैषीः भयं मा कुरु ( मा रोक ) भङ्ग मा काप: ( च ) ( किञ्चन ) अपत्यादि ( मा ) ( आममत् ) मा मी: मा रुग्णं कुरु ॥ ४७ ॥ भाषार्थ-हे पापियोंकी दुर्गति करनेवाले | हे सोमके पालक ! अद्वितीय होनेसे सहायशून्य निष्परिग्रह हे नील और लोहित एक अंश नीक दूसरा लाल शुक कृष्ण उभयात्मक वा कठमें नील अन्यत्र लोहित शिष | हमारे इन पुत्र पौत्रादि और इन पशुओंको मत भय करो तथा प्रजा पशुमका भंग मत करो और किसी प्रकार भी हम तथा हमारी प्रजा पशुको मत रुग्ण करो सन प्रकार प्रजापशु मंगल कगे ॥ ४७ ॥ मन्त्रः । माध्यसहिता | मन्त्रः । (८५) इमारुद्राय॑तुव सैकपर्छिनेक्ष पहरायु प्रभ॑रा महेसुती ॥ यथाशमसंडपदे॒चतु॑ष्पदेविश्व- म्पुष्टामेऽअ॒स्मिन्न॑नातुरम् ॥ ४८ ॥ ॐ इमारुद्रायेत्यस्य कुत्स ऋषिः | आर्षी जगती छंदः | रुद्रो देवता | वि० पू० ॥ ४८ ॥ भाष्यम् - ( यथा) येन प्रकारेण ( द्विपदे ) पुत्रादये (चतुष्पदे ) गयादिपशवे ( शम्) सुखम् मवतु तथा (स्मिन्) (ग्रामे ) वासस्थाने ( विश्वम्) सर्वे प्राणि गतम् ( पुष्टम् ) समृद्धम् (अनातुरम् ) निरुपद्रवम् ( असत् ) भवत् तेन प्रकारेण