पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ५० ] भाष्यसहिता | प्प्यायच॒नम॑ऽ कुष्यचसूयच॒नम॑+पु- पर्णाये ॥ ४५ ॥ ( ८३ ) ॐ नमः शुष्पपायेत्यस्य परमेष्ठी प्रजापतिर्वा देवा ऋ० | निच्यु- दार्षी त्रिष्टुप् छन्दः । रुङ्गो देवता | वि० पू० ॥ ४५ ॥ भाष्यम् - ( च ) (शुष्क्याय ) शुष्के काष्ठा दक्षै भवः शुष्क्यस्तस्मै (च) (हरित्याय) पाकाष्ठादी भवः हरित्यः तस्मै ( नमः ) नमोऽस्तु ( च ) ( पांसव्याय ) पांसु धूलिषु भवः पांसव्यः तस्मै ( च ) ( रजस्याय ) रजसि गुणे परागे वा भवः रजस्यः तस्मै ( नमः ) नमोऽस्तु ( च ) ( लोध्याय) लोपे भवः लोप्यः तस्मै ( च ) ( उल- प्याय ) उलपा बल्बजादितृणविशेषास्तत्रभवः उलप्यः तस्मै ( नमः ) नमोऽस्तु (च) ( ऊपाय ) ऊयों भूमौ भवः ऊर्ध्वः तस्मै ( च ) ( सुर्याय ) शोभन: ऊर्व्यः कल्पानलः तत्र भवः तरमै ( नमः ) नमोऽस्तु ॥ ४५ ॥ भाषार्थ -सूखे काष्ठादि में विराजमानके निमित्त और हरे पत्ते आदिमें विराजमान के निमित्त नमस्कार है, घरिमें विराजमान के निमित्त और रजोगुण वा पुष्परिमें विराजमान के निमित्त नमस्कार है, अगम्यदेश में विराजमानके निमित्त और बलवजादि तृणमें विराजमानके निमित्त नमस्कार है, भूमि वा वडवानलमें विराजमानके निमित्त और महाप्रलपकी अग्रिम विराजमानके निमित्त नमस्कार है ॥ ४५ ॥ नमः॑ पुर्णायचपर्णशुदाय॑च॒नमंऽउद्गुर- मांणायचामिघ्नुते चुनमंऽआखिद॒तेचप्प्र- खिद॒तेच॒नम॑ऽइपुकद्धय धनुष्कृद्रयु॑श्च॒वोन मोनमवत किरिकेन्क्यों देवानार्ठहृदये- उपन्योन मोविचिन्व॒त्केभ्यो नमविक्षिण- केन्फ्यो॒नम॑ऽआनिर्हतेब्क्य || ४६ । ॐ नमः पर्णायेत्यस्य परमेष्ठी ऋ० | स्वराट् प्रकृतिश्छन्दः । रुद्रो देवता | वि० पू० ॥ ४६ ॥