पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८२) रुद्राष्टाध्याय - [ पञ्चमो- जलमें विद्यमान और पुरजलमें विद्यमान अथवा शरीरों में अन्तर्यामीरूपसे विद्यमानके निमित्त और तृणरहित ऊपरभूमि में विद्यमान और बहुसेवित मार्गवालों में विद्यमानके निमित्त नमस्कार है || ४३ ॥ नोव्वज्या॑यत॒गोष्ठ्या॑यच॒ नमुस्तरुप्प्या- [गेया॑यत॒नहाय च निवेष्प्या- यचन काया॑य चगहरेष्ठाय च नमःशु- व्यय ॥ ४४ ॥ ॐ नमो व्रज्यायेत्यस्य परमेष्ठी प्रजापतिर्ऋषिः। आर्वी त्रिष्टुप छन्दः॥ रुद्रो देवता वि० पू० ॥ ४४ ॥ भाष्यम् - ( च ) ( व्रज्याय ) व्रजे गोसमूहे भवः व्रज्यः तस्मै ( च ) ( गोष्टचाय ) यावस्तिष्ठन्ति यत्रेति गोष्ठः तत्रभवो गोष्ठ्यस्तस्मै ( नमः ) नमोऽस्तु ( च ) ( तल्प्या• न्य ) तल्पं शय्या तत्र भवरतल्थ्यः तस्मै ( च ) (गेह्याय) गेहे भवो गेह्यः तस्मै (नमः) नमोऽस्तु ( च ) ( हृदय्याय ) हृदये भवो हृदय्यो जीवस्तरमै ( च ) ( निषेप्याय) निवेष्व्यं यावर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै ( नमः ) नमोऽस्तु ( च ) र फाट्याय ) काटे भवः काटचः काट: कूपः कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशस्तत्र भवः तस्मै ( च ) ( गहरेष्ठाय ) गहरे विषमे गिरिगुहादौ गम्भीरे जले वा सिष्ठतीति गहरेष्ठः तस्मै ( नमः ) नमोऽस्तु ॥४४ || भ षार्थ- गोचारणस्थान में विद्यमान और गोठ में विद्यमान के निमित्त नमस्कार है | शय्या में 'स्वयमानके निमित्त और घर में विराजमानके निमित्त नमस्कार है हृदय में जीवरूपसे स्थितके निमित्त और हिमसमूहमें विराजमानके निमित्त नमस्कार है, दुर्गम मार्ग में विराजमानके मित्त और गिरिगुहा वा गभीरजल में विराजमानके निमित्त नमस्कार है ॥ ४४ || मन्त्रः । नमुत्शुष्कयो॑य चहरित्यायच॒नम॑÷पासु- घ्यायचरजुस्या॒ायच॒नमोलोप्प्यायचालु-