पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उन्याय: ५. ] भाष्यसहिता | ( च ) ( कूल्याय ) कूळे तटे मवः कूल्यः तस्मै ( नमः ) नमोऽस्तु (च) (शष्य य ) शष्पे शरहणे मवः शष्प्यः तस्मै ( च ) ( फेन्याय ) फेने भवः फेन्यः तस्म ( नमः ) नमोऽस्तु ॥ ४२ ॥ मापार्थ-समुद्रके भी विद्यमान अथवा संसारसागरके परंपारमै जीवन्मुक्तरूपसे वर्तमानके निमित्त और सागरके इस पारमें भी विद्यमान वा ससारमध्यवर्ती के निमित्त नमस्कार है - जहान में विद्यमान का अतिमंत्र जपादिसे पापके तारनेके कारणके निमित्त और डोगेमें भी विद्यमान वा उत्कृष्ट तत्वज्ञान से संसारसागरके पार करनेवाले के निमित्त नमस्कार है, सागर- आदिके गर्भमें वा तीर्थ प्रयाग पुष्करआदिमें विद्यमानके निमित्त और जलप्रणाल वा किना- राम प्रगट होनेवाले के निमित्त नमस्कार है, गगादिके तटमें उत्पन्न कुशअंकुरादि विद्यमान के निमित्त और सागरादिके फेनमें होनेवाले निमित्त नमस्कार है ॥ ४२ ॥ मन्त्रः । 00 नम॑ सिकुत्त्यायचप्प्रवाहायच॒नम॑: कि- शिलाय॑चक्षयुणाय॑च॒नम॑ कपर्दिने चपु- ल॒स्तये॑च॒नम॑ऽइरि॒ण्याय च प्रपत्थ्यायच नोव्वज्ज्या॑य ॥४३॥ ॐ नमः सिकत्यायेत्यस्य परमेष्ठी प्रजापतिर्देवादय ऋषयः । ज- गती छन्दः । रुद्रो देवता | वि० पू० ॥ ४३ ॥ माध्यम् (च) (सिकत्थाय) सिकतासु भवः मिकत्यः तरमै ( च ) (प्रवाह्याया प्रवाई स्रोतसि मवः प्रबाह्यः तस्मै ( नमः) नमोऽस्तु (च) (कि शिलाय) कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किशिल: तद्रूपाय ( च ) ( क्षय- गाय ) क्षियन्त्यस्मिन्नाप इति क्षयणस्तस्मै ( नमः ) नमोऽस्तु ( च ) ( कपर्दिने p जटाजूटयुक्ताप ( च ) ( पुलस्तये ) पुरोऽमे तिष्ठति पुलस्तिः । यद्वा - पूर्षु शरीरेषु, बस्ति सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तरमै ( नमः ) नमोऽस्तु ( च ) ( इर्द- ण्याय) इरिण भवः इरिष्यः तस्मै (च) ( प्रपथ्याय ) प्रकृष्टः पन्थाः मपन्थो बहु- सेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ( नमः ) नमोऽस्तु ॥ ४३ ॥ भाषार्थ - नदीआदित्री रेती में विद्यमान और नदी आदिके प्रवाहमें होनेवालेके निमित्त नम- स्कार है, नदीआदिके भीतर वृक्षककरादिमें विद्यमान वा क्षुद्र पाषाणकी शर्करायुक्त स्थान में स्थितके निमित्त और स्थिरजलमें विद्यमानके निमित्त नमस्कार है, जटाजूटयुक्त वाघूमतेनुष्य ६