पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८० ) रुद्राष्टाध्यायी - [ पञ्चमो- ॐ नमः शम्भवायेत्यस्य परमेष्टी ऋषिः । रुद्रो देवता । वि०पू०४१॥ भाष्यम् (शम्भवाय ) शं भवत्यस्मादिति शम्भवः । यद्वा - शं सुखरूपश्चाती भवः संसाररूपश्च मुक्तिरूपो भवरूपश्च मानन्दविज्ञानघनरूपश्च तस्मै ( नमः ) नमोऽस्तु (च) ( मयोभवाय) सुखरूपाय ( च ) ( शङ्कराय ) शंकरोतीति शङ्करः लौकिक सुखकराय ( नमः ) नमोऽस्तु ( च ) मयस्कराय मयः मोक्षसुखं करोतीति मयस्करस्तस्मै ( च ) ( शिवाय ) कल्याणरूपाय ( नमः ) नमः ( च ) ( शिवतराय ) निर्विकाराय निर्गत- शयसर्ववजाय भक्तानपि निष्पापान् करोतीत्यर्थः । तस्मै ( नमः ) नमोऽस्तु ॥ ४१ ॥ भाषार्थ-इस लोकके कल्याणकारी जिनसे लख होता है अथवा सुखरूप, संसाररूप और मुक्तिरूपके निमित्त नमस्कार है, ससारसुखदाता पारलौकिक कल्याणके आवारके निमित्त नमस्कार है, लेकिकसुख करनेवालेके निमित्त नमस्कार है और मोक्षसुख करनेवालेके निमित्त नमस्कार है, कल्याणरूप निष्पापके निमित्त नमस्कार है और भक्तोंके अत्यन्त कल्या- णकारक तथा निष्पाप करनेवालेके मिमित्त नमस्कार है । ॥ ४१ ॥ विशेष-स्रक्षदनादिरूपसे लौकिकमुख शास्त्रज्ञान से मोक्षमुख देनेवाले हैं ॥ ४१ ॥ मन्त्रः । नमुत्पार्ष्णेयचावाव्यायचनम॑ःप्तर॑णा- यचॊत्तर॑णायच॒नम॒स्तीत्यचकूल्ल्या च॒नम॒शष्प्या॑यच॒फेन्या॑यच॒नम॑ः सिकुत्या - +tr य ॥ ४२ ॥ ॐ नमः पार्थ्यायेत्यस्य परमेष्ठी प्रजापतिर्देवा ऋपयः | निच्यृदाप त्रिष्टुप् छन्द | रुद्रो देवता | दि० पू० ॥ ४२ ॥ भाष्यम् - ( च ) ( पाय ) पारे भव: पायें: संसाराच्चेः परतीरे जीवन्मुक्त- रूपेण वा मवः पार्थः तस्मै ( च ) ( आवाय ) अवाक्तरि संसारमध्ये संसारित्मेन भव आवार्य्यः तस्मै (नमः ) नमोऽस्तु ( च ) ( प्रतरणाय ) प्रकर्षण मंत्रजपादिना पापतरणहेतुर्वा प्रतरति येन प्रतरणं नौकादि लघुद्रव्यं तत्र भवः त मैं ( च ) ( उत्तर- गाय ) उत्कृष्टेन तत्त्वज्ञानेन संसारतरण हेतुरुत्तरणं वा उत्तरति [अनेनेत्युत्तरणं तीरः तत्र भवः तस्मै (नमः ) नमः ( च ) ( तीर्थ्याय ) तीर्थे प्रयागादौ भवः तीथ्र्थ्य; स