पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कव्याय: ५. ] भाष्यसहिता | मन्त्रः । (७९) साचनमोग्दघायचरेवधाय॑ च॒नमोहु - स्त्रेचहनीय सेचनमवृक्षेन्फ्यो हरिकेशेभ्यो नम॑स्तारायं ॥ ४० ॥ ॐ नमः शंगव इत्यस्य परमेष्ठी प्रजापतिर्देवा ऋषयः । सुरिगति- शहरी छन्दः । रुद्रो देवता | वि० पू० ॥ ४० ॥ भाग्यम् ( शङ्कवे ) शं सुखं गमयतीति शंगुः सुखरूपा गांव वाचो वेदरूपा यस्पति वा तस्मै ( च ) ( पशुपतये ) प्राणिनां पालाय ( नमः ) नमोऽस्तु ( च ) ( उग्राय ) शत्रून हन्तुमुद्गूर्णायुधाय ( च ) ( भीमाय ) भीमः शत्रुभयोत्पादकः तस्मै ( नमः ) नमोऽस्तु ( च ) ( अग्रे वधाय ) व्यग्रे स्थितो इन्तीति अग्रेवधः तस्मै (च) ( दूरे बधाय) दूरे स्थितो हन्तीति दूग्वचः तस्तै ( नमः ) नमोऽस्तु ( च ) ( इन्त्रे ) इननकले लोके यो हन्ति वदूपेण रुद्र एवं हन्तीत्यर्थः । (च) (हनीयसे) अतिशयह- नक (नमः ) नमोऽस्तु (च (भ्यः ) हरिता वर्णा केशा इव येषां तेभ्यः ( वृतेभ्यः ) कल्पतरूपेभ्यः (नमः ) ( च ) ( ताराय ) तारयति संसारमिति तारः तस्मै ( नमः ) नमोऽस्तु ॥ ४० ॥ पार्थ-कल्याणरूप देववाणीवा के निमित्त नमस्कार है, और प्राणियों के पालकके निमित्त नमस्कार है, शत्रुओंके मारनेको कठिन आयुध उठाये कठिन अन्तःकरणवाले के निमित्त और त्पादक भयानकदर्शनके निमित्त नमस्कार है, सन्मुखके शत्रुका वध करनेवाले के निमित्त और दूरके शत्रुका वध करनेवालेके निमित्त नमस्कार है, मारनेवालेके रूप में स्थित स्य.वर पदार्थ के उपकारी के निमित्त नमस्कार और अतिशपहन्ता सदाको मृत्युका अभाव करनेवाले निमित्त नमस्कार है, हरपते केशवाले कलरूप के निमित्त नमस्कार है, शहरके तारने वाले शाररूप नि मेत्त नमस्कार है ॥ ४० ॥ मन्त्रः । वर्मशम्भुवाय॑ चमयोभुवाय॑चुगम+शहुरा- यै च मयस्स्कुराय॑च॒नमः शिवाय॑चशि॒िवत॑- रायच ॥ ४१ ॥