पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उभ्याय: ५० ] भाष्यसहिता | (७७) भवः काट्यः कुत्सितम् व्यति काट: विषममार्गः तत्र मवः काट्यः तस्मै ( च ) ( नोप्याय) नोवैर्गच्छन्त्पापो यत्र स नीपः निम्नभूमिः तत्र भवः तस्मै ( नमः ) नमोऽ- स्तु ( च ) ( कुल्याय) कुल्या अल्पा कृत्रिमा सरित् कुलेषु देदेषु वाऽन्तर्यामिरूपेण भवः कुल्यः तस्मै ( च ) ( सरस्याय ) सरसि भवः सरस्यः तस्मै (नमः ) नमः (च) ( नादेवाय ) नद्यां भवो नादेयः तस्मै नदीजलरूपाय ( च ) ( वैशन्ताय ) वेशन्तोऽ ल्पसरः तत्र भवः वैशन्तः तस्मै ( नमः ) नमोऽस्तु ॥ ३७ ॥ भाषार्थ- क्षुद्रमार्ग ग्रामकी बाटमें स्थितके निमित्त और राजमार्ग में होनेवालेके निमित्त नमस्कार है, दुर्गम मार्ग में स्थितके निमित्त और पर्वतके नीचे भागमें स्थितके निमित्त नम. स्कार है, नहरके मार्ग में स्थितके निमित्त वा देहोंमें अन्तर्यामी रूपसे स्थित के और सरोवराम होनेवाले के निमित्त नमस्कार है, नदीमें जलरूपसे स्थितके निमित्त और अल्पसरोवर गोप्प- वादिके जल में स्थितके निमित्त नमस्कार है ॥ ३७ ॥ गर्भित आशय-वेइही सबके निमित्त सुगम मार्ग है, इसमें चलने से दुःखादि नही बताते कारण कि इसमें कटक नहीं हैं। और छोटे बडे सरोवररूप जो आश्रमोंका वर्णन है उनके द्वारा आप प्राप्त होते हो ॥ ३७ ॥ मन्त्रः । नमस्कृप्या॑य चावट्यापच॒नम॒ोडीद॒घ्याय चातुप्याय चुनोमेग्घ्य यचविद्युत्यायच नमो वर्ष्यायचावुर्व्यायचनमो वाय- य ॥ ३८ ॥ ॐ नमः कृप्यायेत्यस्य कुत्स ऋषिः । भुरिगा पंक्तिश्छन्दः । रुद्रो देवता | वि० पू० ॥ ३८ ॥ माष्यम् - ( च ) ( कृप्याय ) कूपे भवः कूप्यः तस्मै ( च ) (अवट्याय ) व्यव गर्ते भवः व्यवढ्यः तस्मै ( नमः ) नमोऽस्तु (च) (वीप्रयाय ) विशेषेण इवं निर्मल शरदभ्रं तत्र भवो वीव्यः । यद्वा - विगतं इधो दीप्तिर्यस्मात्स वीधी धनागमः तत्र भवाय ( च ) ( वातप्याय) यातपे मवः आतप्यः तस्मै ( नमः ) नमोऽस्तु (च) (मेघाय) मेधे भवः मेग्व्यः तस्मै ( च ) ( विद्युताय ) विद्युति भवः विद्युत्यः तस्मै ( नमः ) नमोस्तु ( च ) ( वय ) वर्षे भवो वर्ण्यः तस्मै ( च ) ( अवयय ) अवर्षे भक्ते समवयस्तस्मै ( नमः ) नमोऽस्तु ॥ ३८ ॥