पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७६) रुद्राष्टाध्यायी नमो॑च॒ण्णवेचप्प्रमशाय॑च॒नमोनिपविणेच बुधि॒मतेच॒नम॑स्त॒क्ष्णेष॑वेचाया॒ाधने॑च॒नम॑ स्वायुधाय चसुधन्वनेच ॥ ३६॥ [पञ्चमो MC ॐ नमो कृष्णव इत्यस्य कुत्स ऋपेिः | भुरिगा पांतश्छन्दः । रुद्रो देवता वि० पू० ॥ ३६॥ माध्यम - (च) (घृष्णवे ) धृष्णु भगल्भः तस्मैः ( नमः ) नणेऽस्तु (च) ( महगाय ) पंडिताय नमः ( च ) ( निषद्धिणे ) खड्डयुताय ( च ) ( इषुधिमते ) नृणयुताय ( नमः ) नमोऽस्तु ( च ) ( तीक्ष्णेषवे ) तोष्णा व्यसद्या इफ्नो बाणा 'यस्य सः तीक्ष्णेपुस्तस्मै ( च ) (आयुधिने ) आयुधधारिण ( नमः ) नमोऽस्तु ( च ) ( स्वायुधाय ) शोभनायुधाय ( च ) ( सुधन्वने ) शोभनधनुषे ( नमः ) नमोऽस्तु ॥ ३६॥ भाषार्थ - प्रगल्भरूप अपने पक्षकी रक्षा करनेवाले के निमित्त नमस्कार है, विचारशीक पंडितरूप वा विपक्षदलन करनेवाले के निमित्त नमस्कार है । और खद्धारीके निर्मित्त नम स्कार है, तरकसयुक्त के निमित्त नमस्कार है; तीक्ष्णपाणघारीके निमित्त मोर मुद्वरादि आयुध धारण करनेवाले के निमित्त नमस्कार है, शोभन आयुष, त्रिशूल, लोह, शिष्यद धारण करनेवाले के निमित्त नमस्कार है। और पिनाक श्रेष्ठधनुपधारी के निमित्त नमस्कार है ॥ ३६॥ मन्त्रः । नमुत्खुत्या॑य चुपथ्र्थ्यायच॒नमुस्काट्यां चुनीप्या॑यच॒नमुकुल्ल्या॑य चरख्यायच नमो॑नादे॒याय चवैशुन्ताय॑ च॒नमुहं कृप्य- ६ ॥ ३७॥ ॐ नमः म्रुत्यायेत्यस्य कुत्स ऋषिः । निचृदाष त्रिष्टुप् छन्दः । रुद्रो देवता | वि० पू० ॥ ३७ ॥ भाष्यम् (च) ( सुत्याय) सुति: नद्याः क्षुद्रप्रवाहस्तत्र भवः सुत्यस्तस्मै ( च ) ( पथ्याय ) पाथ भवः पथ्यः तस्मै ( नमः ) नमोऽस्तु ( च ) ( काट्याय ) काटे