पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७२) रुद्राष्टाध्यायी - [ पञ्चमो- ॐ नम आशव इत्यस्य कुत्स ऋषिः स्वराडाप पश्छिन्दः । 'रुद्रो देवता | वि० पू० ॥ ३१ ॥ माष्यम् ( आशवे) जगढयापिने ( च ) ( व्यजिराय) गतिशीलाय ( नमः > नमोस्तु (च) ( शीध्याय ) वेगवदस्ताने भवः शीव्यः तस्मै (च) (शोभ्याय) शीभते करयते इति शोभ व्यात्मश्लाघो पचायच तत्र भव इति छान्दसो यत्प्रत्ययः | शीमो जलमवाहो वा शोभाक्षियों वा तत्र भवाय ( नमः ) नमोऽस्तु ( च ) (उपध) कडोलेषु भवः ऊर्ग्यः तस्मै ( च ) ( अश्खन्याय ) अर्वाचीनं गच्छन् उनकम्प खनो ध्वनिः आवम्पनः तत्र भवाय ( नमः ) नमः ( च ) (नाव) नयां मनाय स्म ( च ) ( दृप्यिाय ) छोपे भवो द्वोप्यस्तस्मै ( नमः ) नमोऽस्तु ॥ ३१ ॥ आपार्थ-जगत-व्यापक के निमित्तभी नमरकर है, गतिशीलये निमित्त सर्वत्र व्याप्तके निमित्त नमस्कार है, और वेगवाली वस्तुआ विमान और जलप्रवाह में विद्यमान आत्म- •षीया सत्मारूपके निमित्त नमस्कार है, जलतरगमें होनेवाले और म्रिजों में विद्य- सान के निमित्त नमस्कार है, नदीमें होनेवालके निमित्त और द्वीप सत् टापू में होनेवाले 'निमित्त नमस्कार है ॥ ३१ ॥ गूढार्थ-प्राणों के पुष्ट करनेवाले अन्तःकरणचतुष्टयके पुष्ट करनेवाले शीघ्रगमनादि सुखकी माप्तिकी लहरें, शब्दादिका सुनना, शब्द करना, इत्यादि शक्तियोंके दाता आपको नमस्कार -है, द्वीप द्वीपान्तरोंकी शक्ति देनेवाळे आपको नमस्कार है ॥ ३१ ॥ मन्त्रः । नमो॑ज्ज्ये॒ष्ठाय॑चकनि॒ष्ठायच॒नम॑ पर्बुजाय वापरजायंचनममध्घुमायेचापगुल्माय- जघुन्यायचबुद्धन्यायचुनमुल्सो चुनम य ॥ ३२ ॥ ॐ नमो ज्येष्ठायेत्यस्य कुत्स ऋषिः । स्वराडा त्रिष्टुप् छन्दः । रुद्रो देवता | वि० पू० ॥ ३२ ॥ भाष्यम् - ( ज्येष्ठाय ) अत्यन्तं प्रशस्यो ज्येष्ठस्तस्मै ( च ) (कनिष्ठाय ) व्यत्यन्त युवाऽल्पो वा कनिष्ठस्तस्मै ( नमः ) नमोऽस्तु ( च ) ( पूर्वजाय ) पूर्व जग- - दादौ हिरण्यगर्भरूपेणोत्पन्न: पूर्वजस्तस्मै (च) ( अपरजाय ) अपरस्मिन्काले मलये -कालाग्रिरूपेण जातः व्यपरजस्तस्मै ( नमः ) नमः ( च ) ( मध्यमाय ) मध्ये भवो