पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्याय: ५. ] माष्यसहिता । नमस्तक्षम्य इत्यस्य कुत्स ऋषिः । निच्छृच्छकरी छन्दः । रुद्रो देवता | वि० पू० ॥ २७ ॥ माध्यम् - ( तक्षभ्यः ) तक्षाण: शिल्पजातयस्तेभ्यः ( नमः ) नमः ( च ) ( रथ- कारेभ्यः ) रथं कुर्वन्तीति रथकारास्तेभ्यः (वः ) ( नमः ) नमः ( कुलालेभ्यः ) कुम्भकारेभ्यः ( नमः ) नमः ( च ) कमरेभ्य: लोहकारेभ्यः ( वो नमः ) नमोऽस्तु (निपादेभ्यः ) मिल्लेभ्यः ( नमः ) नमः ( च ) ( पुञ्जिष्टेभ्यः ) पुक्कसादिभ्यः ( चो नमः ) नमोऽस्तु (वनिभ्यः ) शुनो नयन्तीति वन्यस्तेभ्यः (नमः ) नमोऽस्तु (च) ( मृगयुभ्यः ) मृगान् कामयन्त इति लुकास्तेभ्यः ( वो नमः ) नमोऽस्तु ॥ २७ ॥ भाषार्थ की शिल्पविद्या के जाननेवाला व्याप्त के निमित्त नमस्कार, और विमान रय निर्माणकारी उत्कृष्ट तक्षा के अन्तर में स्थित आपको नमस्कार है, प्रशसित मृत्तिकाके पात्र बनानेवाली स्थित के निमित्त नमस्कार, और लोहे शस्त्र बनानेवालोंमें स्थितके निमित्त नमस्कार है, गिरिचारी भीलआदिमें स्थित रुद्रके निमित्त नमस्कार, और पक्षिघातक पुल्कस आदि वा सकोर्णजातियों के अन्तरमें स्थित व्याप्त आपके निमित्त नमस्कार है, घुत्तोंके गले में रस्सी बाँधकर धारण करनेवालों के अन्सरको जाननेवालेके निमित्त नमस्कार है, मृगोंकी कामनावशळे व्यापक सन्तर स्थित आपको नमस्कार है ॥ २७ ॥ मन्त्रः । नमु॒श्वव्युत्श्वप॑तिन्भ्यश्चवि॒नमोनमभु- वार्यचार्यचनम॑शुपंचपशुपतयेचु- नमोनीलग्ग्रीवायचशितिकण्ठायच नमः कपुर्छि ॥ २८ ॥ ॐ नमः श्वम्प इत्यस्य कुत्स ऋषिः | आप जगती छन्दः । रुद्रो देवता | वि० पू० ॥ २८ ॥ भाष्यम् - (श्वभ्यः ) कुकुरपेभ्य: ( नमः ) नमोऽस्तु ( च ) ( इवपतिभ्य: ) श्वपालकेभ्यः ( वः ) युष्मभ्यम् ( नमः ) नमोऽस्तु इत उत्तरं रुद्रनामानि ( च ) ( भवाय ) भवन्ति उत्पद्यन्ते जन्तवोऽस्मादिति भवस्तस्मै ( नमः ) नमोस्तु ( च रुद्राय ) रु दुःखं द्रावयति रुद्रस्तस्मै ( नमः ) नमोऽस्तु ( च ) ( शर्वाय) पापहा- रिणे ( नमः ) नमोऽस्तु (च) (पशुपतये ) जीवाना पालकाय वा अज्ञान् पाति रक्षतीति पशुपनिस्तस्मै ( नमः ) नमोऽस्तु ( च ) ( नीलग्रीवाय ) नीला श्यामा ग्रीवा यस्य स