पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६८) रुद्राष्टाध्यायी - मन्त्रः | नमु॒त्सेना॑॰भ्यत्सेना॒ानिन्फ्य॑श्चवो॒नम॒नमो॑ रथग्यो॑ऽअर॒व्य॑श्व॒नम॒ो नम॑ क्ष॒तृ- ब्य॑ सङ्गृहीत॒व्य॑श्चनमोनममुहद्धयों अभुकेपर्यश्चवोनमः ॥ २६ ॥ ॐ नमः सेनाभ्य इत्यस्य कुत्स ऋषिः । भुरिगतिजगती छन्दः । रुद्रो देवता | वि० पू० ॥ २६ ॥ भाष्यम्-- ( सेनाभ्यः) चमूस्वरूपेभ्यः (नमः ) नमः ( च ) ( सेनानिभ्यः ) सना- नयन्तीति सेनान्यः तेभ्यः (वः) ( नमः ) नमः (राथेभ्यः ) ग्या येर्पा ते रयिनस्ते- भ्यः ( नमः ) नमः ( च ) ( अत्येभ्यः ) रथवर्जिता योद्धारस्तेभ्यः ( वो नमः) नमः । ( क्षतृभ्यः ) रथानामधिष्ठातारस्तेभ्यः (नमः ) ( च ) ( संग्रहीतृभ्यः ) संग्रहीतार: सा- रथयस्तेभ्यः ( वो नमः) नमः ( महद्भ्यः ) जातिविद्यादिभिरुत्कृप्रास्तेभ्यः ( च ) ( अकेभ्यः ) प्रमाणादिभिरलपास्तभ्यः ( वो नमः ) नमः ॥ २६ ॥ भाषार्थ- सेनारूपके निमित्त नमस्कार है, सेनापतिरूप आपके निमित्त नमस्कार है, मश- सित रथवालोंके निमित्त नमस्कार है, रथहीन आपके निमित्त नमस्कार है, रथके माघ- छात्र के अन्तर में स्थितके निमित्त नमस्कार है, और साथियों के अन्तर में स्थित वा रणसाम- श्रीग्रहणकर्ता आपके निमित्त नमस्कार है, जाति, विद्या, और ऐश्वर्य में लस्कृष्ट पूज्यरूपके निमित्त नमस्कार हैं, प्रमाणादि अल्परूप आपके निमित्त नमस्कार है ॥ २६ ॥ [ पचमो- मन्त्रः । नमुस्तर्क्षन्क्योरथ कारेन्भ्भ्यश्च वोन मोलमुह कुललित कर्म्मा नयश्चवोनमोनम निषुदेव्य॑ पु॒ञ्जष्टेभ्यश्च॒वोनमो नमः [वनिफ्यै मृगुय॒भ्य॑ोनोनव- ०१ये ॥ २७ ॥