पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ ) रुद्राष्टाध्यायी - [ पञ्चमो साष्यम् - (विसृजनयः ) विमुञ्चन्ति वाणानारीष्विति विसृजन्तः तेभ्यः ( नमः ) • च ) अपि (विध्ययः ) शत्रूतू ताडयङ्ग्यः ( वः ) ग्रुप्मभ्यम् (नमः ) नमोऽस्तु ( स्वपट्ट्यः) स्वप्नावस्थामनुभवयः ( जाग्रयश्च ) जाग्रदयस्थाचवस्तेम्पो ( चः ) युष्माकम् नमोऽस्तु ( शयानेभ्यः ) सुषुपयवस्थावयः ( च आसीनेम्यः ) व्यसते ते खासीनाः तेभ्यश्च ( वो नमः ) नमोऽस्तु (तियः ) स्थिति कुर्वेद्रयः (नमः ) दमोऽस्तु ( धावद्भ्यः ) धावन्ति ते धावन्ता वेगवद्रतयस्तेभ्यः ( वो नमः ) नमोऽस्तु उरमद्वैतप्रतिपादनाथ स्तुतिः ॥ २३ ॥ भाषार्थ - पापियोंके दमनार्थ वाण त्यागनेवाले के निमित्त नमस्कार है, और केक्ष्य बेघनेवाले आपके निमित्त नमस्कार है, और जाग्रत अवस्था के अनुभवी आपके निमित्त नम- स्र है, कृपुतिअवस्थावाोंके अन्तरमें रियत आपके निमित्त नमस्कार है, के अन्तर में स्थित आपके निमित्त नमस्कार है, वेगवानगतिव लोके अन्तर में स्थित कारके निमित्त नमस्कार है ॥ १३ ॥ मन्त्रः । नस÷सुभाब्फ्य÷सुसाप॑तिब्भ्यश्च वोनमो सोश्वेन्योपतिव्यश्चयोनगोनमंड- आध्याघिनौनयोतिविन्तव्यश्ववो नमोलसुऽउमणाभ्यास्तुहतीव्भ्य॑श्चवो नमोनसौगुणेभ्य:॥ २४ ॥ ॐ नमः सभाम्य इत्यस्य कुत्स ऋषिः । शकरी छन्दः । रुड़ो दे- यता | वि० पू० ॥ २४ ॥ आष्यम्- (समाभ्यः ) सभापेभ्य: रुद्रेभ्यः (नमः) नमोस्तु ( च सभापतिभ्यः ) खथायाः पतिभ्यः ( वो नमः ) नमोऽस्तु समादिषु छद्रदृष्टिः कर्तव्योत तात्पर्थन् । ( यश्वेभ्यः) व्यवास्तुरग(स्तेभ्यः (नमः ) नमोऽस्तु (पतिभ्यः ) अशानां पति- रूपः ( वो नमः ) नमोऽस्तु ( आव्याधिनभ्यिः ) आविध्यन्तीत्याव्याधिन्यः सेनास्ता- (नमः ) नमः ( च ) अपि (विविध्यन्तीभ्यः ) विशेषेण विध्यन्तीति विविध्य- त्यः ताभ्यः ( वो नमः ) नमोऽस्तु (उगणाय ) उत्कृष्टा गणाः भृत्यसमूहाः यासां ताः उराणा ब्राह्लह्यादयः मातरस्ताभ्यः ( नमः ) नमोऽस्तु (च) मापे ( वतीयः) हन्तुं समर्थाः दुर्गादयस्ताभ्यः (वौ नमः ) नमोऽस्तु ॥ २४ ॥