पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उज्याप: ५.] माध्यसाहता | ( ६५। ॐ नम उष्णीषिण इत्यस्य कुत्स ऋषिः । निच्यृष्टिश्छन्दः । रुद्रोः देवता | वि० पू० ॥ २२ ॥ भाष्यम् - ( उष्णोषिणे ) उष्णीयं शिरोवेष्टनमस्यास्तीत्युष्णीपी तस्मै ( गिरिच- राय) गिरौ चरति पर्वतमंचारिणे ( नमः ) नमोऽस्तु ( कुलुञ्चानामू) कुं भूमि क्षेत्र गृहादिरूपां लुञ्चन्ति हरन्ति कुलञ्चा: तेषाम् (पतये ) पालकाय (नमः ) नमोऽस्तु ( इषुमद्भ्यः ) जनान् भीषयितुं बाणधारिणस्तेभ्यो रुद्रेभ्यः (नमः ) नमोऽस्तु (च). अपि (धन्वायिभ्यः ) हे रुद्राः धनुर्धारिभ्यः ( वः ) युष्मभ्यम् ( नमः ) नमोऽस्तु ( सातवानेभ्यः) भातन्वन्त्यारोपयन्ति ज्यां धनुपीत्यातन्वानास्तद्रूपेभ्यः ( नमः . नमोऽस्तु (च) अपि ( प्रतिदधानेभ्यः) प्रतिदधते सन्दधते वाणं धनुषीति सन्दधाना- स्तेभ्यः ( वो ) युष्मभ्यम् ( नमः ) नमोऽस्तु (आयच्छद्रयः) आयच्छन्त्याकर्षन्ति. धनूंषि ते व्यायच्छन्तस्तेभ्यः (नमः ) नमः ( च ) व्यपि ( अस्यद्वयः ) क्षिपन्ति वाणानित्यस्यन्तस्तेभ्यः (वः ) युप्मयः ( नमः ) नमोऽस्तु ॥ २२ ॥ भाषार्थ- उप्णीष (पगडी ) धारण करनेवाले सभ्यगण ग्रामों में विचरनेवाले, शून्यमस्तक गिरि वनमें फिरनेवाले दोनों प्रकार दढोंके हृदय में स्थित रुद्रके निमित्त नमस्कार है, बल कौशलसे दूसरोंको गृह भूमि आदि हरण करनेवालोंके पालक के निमित्त नमस्कार है, मनु- प्योंके दरानेको गाण धारण करनेवाले और धनुप साथ लेकर चलानेवाले वा कुटुञ्चगणों के दमनार्थ बाणधारी आप रुद्रके निमित्त नमस्कार है, कुटुचौके दमनार्थ धनुषपर ज्या आरोपण करनेवाले के निमित्त नमस्कार है, और धनुषपर बाण चढानेवाले आपके निमित्त नमस्कार है चलुचों के दमनके निमित्त धनुषको आकर्षण करनेवाले के निमित्त नमस्कार है, और बाणोंके निक्षेप करनेवाले आपके निमित्त नमस्कार है ॥ २२ ॥ अस्यन्ति मंत्रः । नमो॑विसृजद्भ्यो विद्ध्य॑द्भचश्वबोनमो नम स्व॒पद्भ्याजाग्रद्रयश्च वोनमो नमुहशयने- ब्फ्युऽआसि॑नेन्नयश्ववो नमोनम॒स्तिष्ठद्व घाव॑द्भधश्चवोनसोनम॑ स॒मान्न ||२३|| ॐ नमो विसृजद्रय इत्यस्य कुत्स ऋषिः । निच्यृतिजगती छन्दः रुद्रो देवता | वि० पू० ॥ २३ ॥