पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६४) रुद्राष्टाध्यायी - [पञ्चमो ॐ नमोवञ्चत इत्यस्य कुत्स ऋषिः | निच्युतिधृतिश्छंदः । रुद्रो देवता | वि० पू० ॥ २१ ॥ , परिवञ्चनम् ज्ञातारो मान्यम् ( बञ्चते ) वञ्चति प्रतारयति तस्मै वा गमनशीलाय रुद्राय ( नमः ) नमोऽस्तु ( परिवञ्चते ) सर्वतो गमनशीलाय वा सर्वव्यवहारे धनापहवः गुप्तचौरा द्विविधाः- रात्रौ वैश्माने खातादिना द्रव्यइतरः स्वीया एवाऽहर्निशे हतरच पूर्वे स्तेना उत्तरे स्तायवः तेषाम् (पतये ) पालकाय ( नमः 1) नमोऽस्तु ( निषङ्गिणे ) खाने (इषुधिमते ) इयुधिस्तूणस्तत्सहिताय ( नमः ) नमोऽस्तु ( तस्कराणाम् ) प्रकटचौराणाम् ( पतये ) पालकाय ( नम:) नमोऽस्तु ( तृकायिभ्य:) सृकेण वज्रेण सह यन्ति गच्छन्तीत्येवंशीला: सकायिण: तेभ्यः ( जिवांसहयः ) हन्तुमिच्छद्रयः तेभ्यो रुद्रेभ्यः ( नमः ) नमोस्तु ( मुष्णताम् ) क्षेत्रादिपु धान्यान मपहातारी मुष्णन्तस्तेषाम् ( पतये ) पालकाय ( नमः ) नमोस्तु ( व्यसिद्धः व्यसियुक्तेभ्यः ( नक्कञ्चरद्भ्यः) रात्रौ गच्छद्भ्यः रुद्रेभ्यः ( नमः) नमोस्तु (विकृन्ता- नां ) विकर्तनशीलानाम् ( पतये ) पालकाय ( नमः ) नमोस्तु ॥ २१ ॥ भाषार्थ- ठगोंके अन्तर्यामीकै निमित्त, स्वामी को अपना विश्वास दिलाकर व्यवहार में उनका वंदन करनेवालों के साक्षीके निमित्त नमस्कार है, गुप्तचोरॉके पालक के निमित्त नमस्कार है, खनधारी, बाणधारीके अर्थात-उपद्रव करनेवालेके शान्त करनेवालोंके निमित्त नमस्कार दे प्रकाश चोरोंके पालकके निमित्त नमस्कार है, पत्र देकर घढ़नेवाळे हत्यावारी जनके सन्त- यमी वा उनके रूप रुद्रोंके निमित्त नमस्कार है, क्षेत्रभादिसे धनादिके हरण करनेवालों के पालन करनेवाले रुद्रके निमित्त नमस्कार है, खगघारी रात्रि में फिरनेवाले दरयुगणोंके हृदय में स्थितके निमित्त नमस्कार हैं, छेदन करके पराया धन हरनेवाले दस्युगणके पालन करनेवालेके निमित्त नमस्कार है || २१ । मन्त्रः । नर्मऽउष्ण्णीषिणैगिरिचुरायैकुलुञ्चानाम्प तैये॒नमोनम॑ऽइपुमद्धर्थोघव्वाधिो नमोनमंऽआतत्वानेव्क्र्य+मति॒िदधानन्थ्य- व्यवोनमो नम॑ऽआयच्छंकयोस्क चश्यलो नमोनमोविसृजद्वथुः ॥२२॥ 17