पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५८) रुद्राष्टाध्यायी - मन्त्रः । [ पञ्चमो- नम॑स्त॒ऽआयु॑षायानांततायघृष्ण्णवें ॥ उमा- फ्या॑मुतते॒नमो॑बाहुभ्या॒न्तव॒घव॑ने ॥१४॥ ॐ नमस्त इत्यस्य प्रजापतिर्ऋषिः । भुरिगाष्णिक छन्दः । रुद्रो देवता | वि० पू० ॥ १४ ॥ भाष्यम् - हे रुद्र ( ते ) तव ( अनातताय ) धनुष्यनारोपिताय (आयुधाय ) बाणाय ( नमः ) नमोऽस्तु ( ते ) तव ( घृष्णवे ) घर्षणशीकाय रिपून् हन्तुं मगल्माय ( धन्वने ) धनषेsपि (नमः ) नतिरस्तु ( उत्त ) च ( ते ) तव (बाभ्याम् ) द्वाभ्याम् बाहुभ्याम् ) भुजाभ्याम् ( नमः ) नमस्कारोऽस्तु ॥ १४ ॥ भाषार्थ~-हे रुद्र ! आपके धनुषपर न चढाये हुए बाणके निमित्त नमस्कार है, आपके दोनों बाहुओंके निमित्त और आपके शत्रु मारने में प्रगल्भ धनुषके निमित्त नमस्कार है ॥ १४ ॥ मन्त्रः । मानौमुहान्त॑मु॒तमानऽअद्भुकम्मानुज- क्षन्तमुतमार्गऽउक्षितम् ॥ मानवधीपु- तर॒म्मोत॑मा॒तर॒म्मान॑÷प्प्रि॒यास्तुन्वोरुद्र- रीरिषद ॥ १५ ॥ ॐ मानो महान्त इत्यस्य कुत्स ऋषिः । निच्यृदार्षी जगती छन्दः । रुद्रो० दे० | वि० पू० ॥ १५ ॥ भाष्यम् - हे रुद्र ( नः ) अस्माकम् ( महान्तम) वृद्धं गुरुपितृव्यादिकम् (मावधी:) मा हिंसी: ( उत ) अपि (नः ) अस्माकम् (अर्भकम् ) वालकम् ( मा ) मावधी: ( नः ) अस्माकम् ( उक्षन्तम् ) सिञ्चन्तं तरुणम् ( मा ) मावधी: ( उत ) अपि (नः ) व्यस्माकम् ( उक्षितम् ) सिक्कं गर्भस्थम् ( मा ) मावधी: (नः ) अस्माकम् ( पितरम् ) जनवम् (मा) भावधी: ( उत ) अपि (नः ) ( मातरम् ) जननीमू ( मा ) मावधी: ( नः ) अस्माकम् ( प्रियाः ) वहभा ( तम्ब:) पुत्रपत्ररूपाणि शरी शाण ( मा रीरिषः ) मा हिंसीः ॥ १५ ॥