पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डव्यायः ५० ] भाष्यसहिता | (५७) मन्त्रः । परिते॒धन्वनोहेतिररम्मावृणक्कावि॒श्वत॑भ अथो यऽईषुधिस्तवारेऽ अस्म्मन्निधै तम् ॥ १२ ॥ ॐ परीत्यस्य प्रजापतिऋषिः । नियृदार्ण्यनुष्टुप् छन्दः । रुद्रो देवता | वि० पू० ॥ १२ ॥ भाग्यम-हे रुद्र ( वे ) तव ( धन्वनः ) धनुःसम्बन्धि ( हेतिः ) आयुधम् ए विश्वतः ) सर्वतः ( अस्मान् ) ( परिवृणक्तु ) त्वजत ( अथो ) अपि च ( यः ) ( तव ) ( इषुधिः ) कोशोऽस्ति ( तम् अस्मत ) सकाशात् ( आरे) दूरे (निधेहि ) स्थापय ॥ १२ ॥ भाषार्थ-३ रुद्र 1 तुम्हारे धनुसंवधी आयुध सव ओरसे हमको त्यागन करे, और जो तुम्हारा तरकस है उसको हमारे निकटसे दूर स्थापन करो | आशय यह कि, हमारे कर्मों- द्वारा जो व्याधि होती है वह तुम्हारी सत्तासे हैं सो हमको कष्ट न दें ॥ १२ ॥ मन्त्रः । अवधनुष्ट सह॑स्राक्षशर्तेषुधे ॥ - शीर्थ्यशुल्यानाम्मुखशिवोनं लुमनाभ- व ।। १३ ।। ॐ अवतत्त्येत्त्यस्य प्रजापतिऋषिः । नियदानुष्टुप् छन्दः । रुद्रो देवता | वि० पू० ॥ १३ ॥ भाष्यम् - ( सहस्राक्ष) सहस्रमक्षीणि यस्य तत्सम्बुद ( शतेषुचे ) शतामिषुधयो यस्य तत्सम्बुद्धौ (त्वम्) (धनुः ) शरासनम् ( अवतत्य अपज्यानं कृत्वा ( शल्यानाम्) शराणाम् (सुखा ) अप्राणि (निशोर्य ) शीर्णानि कृत्वा ( नः ) अस्मान्प्रति ( शिवः ) शान्तः ( सुमना: ) शोभनाचत्तश्च ( गव ) अनुगृहाणेत्यर्थः ॥ १३ ॥ भाषार्थ-हे विराट्र | हे सहस्रनेत्र | हे सहस्रों तरकसवाके ! तुम धनुषको ज्यारहित करो और चाणके मुख (माल) निकालकर हमको शान्त, शोमनचित्त हो अर्थात् हमपर कृपा करो ॥ १३ ॥