पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ पञ्चमो- रुद्राष्टाध्यायी- मन्त्रः । हिज्यु धनु॑ + कप॒र्विनोविश॑ल्यो॒ोबाण॑वाँ २ || उत || अनेशन्त्रस्युषाऽइष॑वऽआभुर॑स्यनि- षडुधिः ॥ १० ॥ ॐ विज्यन्धनुषित्यस्य प्रजापतिऋषिः । भुरिगार्ण्यनुष्टुप्छन्दः । रुद्रो देवता | वि० पू० ॥ १० ॥ माध्यम् - ( कपर्दिनः ) कपर्दो जटाजूटोऽस्यास्तीति कपर्दो तस्य रुद्रस्य ( धनु: ) शरासनम् (विश्यम् ) मौवरहितमस्तु (उत ) च वाणवान् इपुधि: ( विशल्यः ) विफलोऽस्तु ( अस्य ) रुद्रस्य (या: ) ( इफ्च: ) शराः ता: ( अनेशन् ) नश्यन्तु ( व्यस्य ) रुद्रस्य ( निपुंगधिः ) कोशः सः ( आभुः ) खगराइतोऽस्तु | रुद्र व्यस्मा- न्प्रति न्यस्त सर्वशत्रोऽस्वित्यर्थः ॥ १० ॥ लाषार्थ- जटाजूटधारी रुद्रका धनुष व्यारहित हो, और तरकस भालेवाले बाणोंसे रीता हो, इन देवताके जो बाण है वे अदर्शनको प्राप्त हों, इनके खग रखनेका कोश रीता हो अर्थात् रुद्र हमारे प्रति सर्वथा न्यरतशस्त्र हो ॥ १० ॥ यातहतिमढुष्टमुहस्ते॑व॒ भव॑ते॒वनु॑ः । त यु॒स्मान्व॒श्चत॒स्त्वम॑य॒क्ष्मयाप रिभुज ॥ ११॥ ॐ यात इत्यस्य प्रजापतिऋषिः । निच्युदनुष्टुछन्दः । रुखो देवता | वि० पू० ॥ ११ ॥ भाष्यम् ( मीष्टम) सेकृतम ववर्षुक ( ते ) तब हस्ते ( या ) ( हेतिः) धनुरूप- मायुधमस्ति ( ते हस्ते ) करे ( धनु: ) धनुः (वभूव ) अस्ति ( तथा ) धनुरूपया ( व्ययक्षमया ) निरुपद्रवया दृढया हेत्या ( विश्वतः ) सर्वतः ( अस्मान् ) नः ( परिभुज ) परिपालय ॥ ११ ॥ भाषार्थ- हे अत्यन्त ज्ञानामृत वा वर्षासे सोचनेवाले ! तुम्हारे हाथमें जो आयुध के, आपके हाथमें जो धनुष है उस उपद्रमरहित धनुषरूप होतसे आप सब ओरसे हमको लन करो, अर्थाद आप वर्षा करनेवाले ही धारण कीजिये किन्तु उससे कोई उपद्रा न हो ॥ ११ ॥