पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५४) रुद्राष्टाध्यायी [ पञ्चमो- ॐ असौ य इत्यस्य प्रजापतिऋषिः । विराडाप पंक्तिश्छन्दः । रुद्रो दे० | वि० पू० ॥ ६॥ 7 भाष्यम् - नादित्यरूपेणाऽत्र रुद्रः स्तूयते - ( यः असौ ) प्रत्यक्ष रुद्रो रविरूप ( ताम्रः ) उदयेऽत्यन्तरक्तवर्ण: (चहणः) यणरूपः ( उत ) अपि ( बभ्रुः ) स्तकाले पिंगळवर्ण: ( सुमंगल: ) शोभनानि मंगलानि यस्य सः । सूर्योदये सर्व- मंगलप्रवर्तनात् क्रमेणैतानि रूपाणि दधातीत्यभिप्रायः । अथवा असौ यस्तावः अरुणः सुमंगल: प्रयोजनवशात् नानारूपाणि करोति ( च ) पुनः ( ये ) ( सहस्रशः ) सह- स्रशः संख्या: ( रुद्राः ) रुद्राः ( एनम् ) ( अभितः ) सर्वतः ( दिक्षु ) याच्यादि- दिक्षु ( श्रिता) आश्रिताः ( एषाम् ) रुद्राणाम् ( हेड: ) अस्मदपराध क्रोधम ( ईमहे ) भक्त्या निवारयामः ॥ ६ ॥ भाषार्थ - और जो यह प्रत्यक्ष रुद्र सूर्य्यरूप उदयसमय में अत्यन्त लालवर्ण, अस्तके समय एक्तवर्ण और मध्याह्न समय में पिंगळवर्ण मगलरूप कमका उदयम विस्तार करनेवाले हैं, और जो सदस्यों रुद्रांशरूप वा किरणरूपते इनके सथ और दिशाओं में स्थित है, अर्थात् जो सम सहस्रों देवता नक्षत्रमंडल इन देवताके दशों दिशाओं में देदीप्यमान हैं इन्हीका इम भक्तिद्वारा निवारण करते हैं ॥ ६ ॥ 4 मन्त्रः । असौषहरुप्प॑तिनील॑ग्ग्रीवोधिलोहितः || उ॒तैन॑ोपाऽअ॑दृश्च॒न्नवृ॑श्रन्नुहा सदृष्टो वृंडयातिनः ॥ ७ ॥ ॐ असौ य इत्यस्य प्रजापतिऋषिः । विराडार्षी पंकिइछन्दः । रुद्रो देवता | वि०पू० ॥ ७ ॥ भाष्यम् ( यः ) (असौ ) आदित्यरूपः ( नीलमीवः ) विषधारणेन नीला प्रोवा ऋण्ठो यस्य बस्तमये नीलकण्ठ इव लक्ष्यः (en) (विलोहितः ) रक्तः (व्यवसर्पति) उदयास्तमयौ कुर्वन्निरन्तरं गच्छति ( एनम् ) रुद्रम् ( गोपाः ) गोपाला वेदोक्तसं- स्कारहीनाः ( अदृश्रन् ) पश्यन्ति ( उदहार्थी ) जलहारिण्यो योपित अपि ( मह- अन् ) पश्यन्ति ( सः ) शंकरः ( दृष्ट: ) दृष्टः सन् ( नः ) अस्मान ( मृडयाति ) सुखयतु ॥ ७ ॥ भाषार्य - जो यह विषधारणसे नीलग्रीव वा अस्तसमयमे नीलकण्ठके समान और विशेष ऋक्तवर्णं आदिश्यरूपसे उदय भस्त करते निरन्तर गमन करते हैं, इनको वेदोक्त सस्कारहीन