पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाष्यसाहिता | मन्त्रः | आकृष्णमुरज॑सावर्त्तमानोनिवे॒शय॑न्त्रमतु- म्मर्त्यञ्च ॥ हिर॒ण्ययै नसवि॒तारये॒नादे॒वो वा॑ति॒भुव॑नानि॒पश्च॑न् ॥ १७ ॥ इति सहितायां रुद्रपाठे चतुर्थोऽध्यायः ४॥ व्यायः ४. ] ॐ आकृष्णेन इत्यस्य हिरण्यस्तूप ऋषिः । त्रिष्टुप् छन्दः । सविता देवता | सावित्रग्रहणे वि० ॥ १७ ॥ भाष्यम् - ( सविता ) देवानां प्रसवित | ( देवः ) स्तुतिदीप्तिक्रीडायुक्त: ( कृष्णेन कृष्णवर्णेन (रजसा ) लोकेन 'लोका रजांस्युच्यन्ते' अन्तरिक्षलोकोहि सूर्यागमनात्पुरत कृष्णवर्णो भवति तेनान्तरिक्षमार्गेण (आवर्तमानः) पुनः पुनरागच्छन् (शमृतम्) देशम ( मर्त्यम्) मनुष्यम् (च) ( निवेशयन ) स्वस्वव्यापारे स्थापयन् | यदा-'अमृतम मरणरहितं प्राणं 'मर्त्यम्' मरणसहितं शरीरं च 'निवेशयन्' स्थापयन् ( भुवनानि } सर्वान् लोफा (अपश्यन) व्यवेक्षमाणः मकाशयनित्यर्थः । ( हिरण्येन) सुवर्णनिर्मि तेन ( रयेन ) यानेन ( ययाति ) अस्मत्समीपमागच्छति । भुवनवर्तिलोकान् पुण्या- यकर्तन क्षिप्रं निरीक्षमाणः यः सविता देवः देवमनुष्यव्यापारस्यापकः यश्च पुण्यपाप- साक्षी तस्याचदिकमुचितमिति वाक्यार्थः । [ यजु० ३३ | ४३ ] ॥ १७ ॥ मापार्थ-समके, प्रेरण करनेवाले सविता देवता सुवर्णमय रथमें आरूढ होकर कृष्णवर्ण रात्रिलक्षणले जन्तरिक्ष मार्ग पुनरावर्तन कमसे भ्रमण करते देवादि और मनुष्यादिक अपने अपने व्यापार में स्थापन करते सम्पूर्ण भुवनोंको देखते हुए आगमन करते हैं। सथका तब लोकोको प्रकाश करते आगमन करते है। आशय यह कि-मुश्नवर्ती लोकों के पुण्य आपको शीघ्रतासे निरीक्षण करते हुए पुण्यपापके साक्षी यह सविता देवता हैं इनकी सपा- सना पूजा उचित है ॥ १७ ॥ इते श्रीरुद्राष्टके मुरादाबाद निवासि-पण्डितम्याला प्रसाद मिश्रकृत संस्कृतायें- भाषाभाष्यसमन्वित चतुर्थोऽध्यायः ॥ ४ ॥