पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४. ] भाष्यसहिता | बर्स्यु॑ श्रव॑सामुहाँ २ ॥ऽभ॑सिसुत्रादेवम शाम॑सि ॥ मुहादे॒वाना॑मसुर्थ्य+पुरोहितोड भुज्योति॒रदा॑रव्यम् ॥ १४ ॥ (४७) ॐ बसूर्येत्यय जगदमिऋषिः । सतोबृहती छन्दः । सूर्यो दे० । वि० पू० ॥ १४ ॥ भाग्यम- (सूर्य ) हे सूर्य (बहू ) सत्यम् (श्रवसा ) श्रवणीयेन चलेन ( महान् असि ) सर्वाधिकोऽसि ( देव ) हे द्योतमान (सत्रा) सत्यम् ( महानसि) अधिकोड- सिकिञ्च - (महा ) स्वकीयमहस्वेन ( देवानाम् ) सुराणांमध्ये (अतुर्थ्य:) असुगणां इन्ता | यहा -यसुरस्यास्तीति व्यसुरः माणस्तस्मै हितः प्राणिनां हित इत्यर्थः । ( पुरो- हितः ) प्रथमपूज्य: (पिभुः ) व्यापकः ते (ज्योतिः ) तेजः (पदाभ्यम् ) केनाप्य- हिस्यम् । यद्रा - अनुपर्हिस्यज्योतिः विज्ञानघनानन्दमयमित्यर्थः | [ यजु० ३३ | ४० ] ॥ १४ ॥ भापार्थ- हे सूर्य | आप सत्यही धन वा यशसे वा अन्नक प्रगट करनेसे श्रेष्ठ हो, हे दीप्य- मान प्र.णियोंके वितकारी देवताओं के मध्य में स्थापित अर्थात् सवकार्य में प्रथम पूज्य अर्थात् प्रथम तुमको अर्धदान करनेपर पीछे दूसरे देवताओं की पूजा अधिकार है, व्यापक छपमारहित किसीसे न रुकनेवाळे ते जसे युक्त आप यज्ञद्वारा महत्त्व से अधिक श्रेष्ठ हो, अर्थात तुम माहात्म्य के प्रभावसे एककालमें सर्वदेशव्यापी प्रतिद्वन्द्वीशून्य ज्योति विरसार करते प्राणि- मात्रके हितकारी स्वरूपसे सबके आगे पूजनीय हो ॥ १४ ॥ मन्त्रः । श्रयन्तऽहव॒ सूविश्वेदिन्हरूपमक्षत || वसू॑निजातेजन॑मान॒ऽओज॑सा॒ाप्प्रतिभागन- दौघिम ॥ १५ ॥ ॐ श्रयन्त इत्यस्य नृमेध ऋषिः । बृहती छन्दः । सूर्यो देवता । वि० पू० ॥ १५ ॥ माप्यम् - हे अस्मदीया जनाः यथा सूर्यरश्मयः ( सूर्यम् ) सूर्यम् (श्रयन्त इव ) समाश्रिताः सूर्ये भजन्ते तथा ( इन्द्रस्य ) इन्द्रसम्बन्धीनि, इन्द्रज्ञान ( विश्वेत् )