पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ४. ] भाष्यसहिता | (४५) ॐ तत्सूर्येत्यस्य कुत्स ऋषिः । त्रिष्टुप् छन्दः सूर्यो देवता वि० पू० ॥ ११ ॥ - माध्यम् (सूर्यस्य) सर्वप्रेरकस्य आदित्यस्य ( रात ) ( देवत्वम् ) ईश्वरत्वम् ( महित्वम् ) महत्वम् माहात्म्यञ्च यत् ( कर्ताः ) कर्मणोः (मध्या) मध्ये (विततम्) विस्तीर्ण स्वकीयं रश्मिजालम ( सञ्जभार ) अस्तं गच्छन्नस्माल्लोकात्स्वात्मनि उपसं- हराते ( यदा ) यस्मिन्नेव काले ( हरितः ) रसहरणशीलान् स्वरश्मीन् हरिद्वर्णानशा- न्वा ( सधस्थात् ) सहस्थानादस्मात्पार्थिवाल्लोकादादाय (ई) एव ( व्ययुक्त ) अन्यत्र संयुक्तान् करोति । - यदा व्यसौ स्वररुमीनश्वान् सधस्यात् सह तिष्ठत्यस्मिन्निति सघस्यो यस्तस्मादयुक्त अनुञ्चत् ( आत् ) अनन्तरमेव ( रात्री ) निशा (वासः ) माच्छाइविद्युतमः सिमस्मै ) सर्वस्मै ( तनुते ) विस्तारयति । एवमेक यादिश्यसहित ज्योतिरन्यत्र तमः आदित्यमभावाद्वसतीत्यभिप्राय | [ यजु० ३३|३७ ] ॥ ११॥ भाषार्थ- मूर्यका वही देश है मही महत्व है, कि जो ईश्वर के कार्यश्रेष्ठ जगत्के मध्य में स्थित होकर विस्तीर्ण किये ग्रहमडलको अपनी किणोंद्वारा अथवा अपने जाव र्षणसे निज- कक्षामं नियमित रखते हैं, जवही हरितवर्णकी रश्मियोंसे युक्त आव। शमडल से अपने में युक्त करते हैं, अर्थात् जब यह संध्याकालमें किरणोंको आकासे अपने युक्त करते है तब रात सबके निमित्त को विस्तार करती है। अर्थात् अधकारसे आच्छादन करती है. अथवा- जिस समय यह रथारोहण कर गमन करते हैं; रात्रि अपने सीमान्त में वनाच्छादन करती है। अर्थात् रात्रिरूपी अधकार दिशाओंके मध्य में गमन करता है ॥ ११ ॥ मन्त्रः । तुमुन्त्रस्य॒वरु॑णस्यामि॒चक्षेयरुपडणुते ह्योपस्यै || अनुन्तमु पहुशवत्युपाज कृष्णमुन्यद्धुरित॒सम्भ॑रन्ति ॥ १२ ॥ 'ॐ तन्मित्रस्येत्यस्य विनियोगः पूर्ववत् ॥ ३२ ॥ भाष्यम्--( सूर्यः ) यादित्यः (धोः ) लोकस्य (उपस्थे ) संगमे ( मित्रस्य ) मित्रदेवस्य ( वरुणस्य ) वरुणदेवस्य ( तत् ) ( रूपम् ) रूपम ( कृणुते ) कुरुते येन रूपेण जनान् । ( अभिचक्षे ) अभिचष्टे पश्यति मित्ररूपेण सुकृतिनोऽनुगृह्णति, घरुणरूपेण दुष्कृतिनो निगृह्णातीत्यर्थः । ( अस्प ) सूर्यस्य (अन्यत्) एकम् (पाज:) गु