पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुद्राष्टाध्यायी - [ चतुष- मन्त्रः । त॒रणि॑वि॒श्श्वद॑र्शतो॒ज्ज्योति॒ष्कृसिसर्थ्य || विश्वमार्मासिरोच॒नम् ॥ १० ॥ ॐ तरणिरित्यस्य प्रस्कण्व ऋषिः गायत्री छन्दः । सूर्यो वि० पू० ॥ १० ॥ आध्यम् (सूर्य) हे सूर्यं त्वम् (तरणिः) तरिता अन्येन गन्तुमा महत्तो- अनो गन्तासि तथा च स्मर्येते - " योजनानां सहस्से द्वे दे शते च योजने | एकेन निमिपार्थेन क्रममाण नमोऽस्तु ते" || यद्रा उपासकान् गंमत्तान्यसि ( विश्वदतिः ) विश्वैः सर्वैः प्राणिभिर्देर्शनीयः । यदा-विश्वं सकलमृतजातं दर्शतः द्रष्टव्यं प्रकाव्यं येन सः तथोक्तः । ( ज्योतिष्‍कृत् ) प्रकाशस्य कर्ता | यहा - चन्द्रादीनां गत्री प्रकाशयिता ( असि) असि ( विश्वम् ) व्याप्तम् (गेचनम् ) रोचमानमन्तरिक्षमासमन्तात् ( भासि ) प्रकाशयति । यद्वा है सूर्य अन्तर्यामितया सबस्य प्रेरक परमारमन् त्वम् तरणिः संसा- राब्धेः तारकोसि यस्मात्त्वं 'विश्वदर्शनः' विश्वः सर्वैर्मुमुक्षुभिर्दर्शितः द्रष्टव्यः साक्षात्क व्य इत्यर्थः । 'ज्योतिकृत् सूर्यादे: कर्ता ईशस्त्वं चय। विश्व सर्वे दृश्यजातं 'रोचनं' दीप्यमानं यथा भवति तथा ( आभासि ) प्रकाशयसि चैतन्यस्फुरणे हि सर्वे जगदृश्यते । “तमेव भान्तमनु भाति सर्वम्” इत्यादि श्रुतेः । [यजु ३३१३६||१०|| भाषार्थ- हे सूर्यदेव | आप महामार्गमें गमन करनेवाले, अथवा उपासकोंके रोग दूर करने वा सय प्राणियोंके दर्शनयोग्य, अथवा-दृश्यवर्ग के प्रकाशक हो । अपवा- चन्द्रादिक में भी आपदीका प्रकाश है, आपही उनके प्रकाशक है, आपदीदीप्यमान सन्तरिक्षका प्रकाश करते हो । अथवा-अन्तर्द्धमी रूप से प्रेरक है परमात्मन् | संसारसागरसे आपही पार लगानेवाले हैं। इस कारण सम्पूर्ण मुमुक्षजनोंसे आपही देखने योग्य है | इसमे आपही साक्षात् करनेके योग्य W ।। १० । (४४) देवता | मन्त्रः । तत्सूर्य्यरुघदेवत्वन्तत्र्महित्वम्मुद्दयाकतो- वितं तुर्वसज॑भार ॥ युदेदयुक्त हरितं सुधस्था- दाद्ब्रान्रीवास॑स्तनुतेसि॒मम्मै॑ ॥ ११ ॥