पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ४ ] माष्यसहिता | ॐ आन इडासिरित्यस्थागस्त्य ऋषिः । त्रिष्टुप छं० । सविता देवता | चि० पू० ॥ ८ ॥ भाष्यम् - ( विश्वानरः) विश्ववर्तिनो जनानू स्वत एव रक्षकः ( सविता ) ( देवः मेरको देवः (नः ) अस्माकम् ( विदथे ) यज्ञे (सुस्तिमिः ) शोभनशंसनहेतुभूतैः ( इडाभिः ) यज्ञकारणभृताभिः इडाभक्षणेन सुशस्ति शोभना शस्ति प्रशंसा वय कि यायां तथा यथा संघ इडां अक्षयन्ति तथा (आ एतु ) आगच्छतु । सूर्यमुक्तश देवा- नाह-~-( युवानः ) हे जरारहिता देवाः (अपि) निश्चितम् (भिपि) आगमनकाले ( यथा ) येन प्रकारेण (मत्तय ) यूथं तृप्यथ तथा ( नः ) ( विश्वम्) सर्वम् ( जगन ) पुत्रगवादिकम् ( मनीषा ) मनीपया बुध्या तपवथ | यथा भवदि- स्तृतिः क्रियते तथास्मत्मजास्तर्पणीया इत्यर्थः । [ यजुः ३३ | ३४ ] ॥ ८ ॥ भाषा-सच पियका हितकारी सबका प्रेरक देव हमारे सुन्दर अन्नद्वारा प्रशंसायुक्त, यज्ञगृहमैं सागमन करें, अर्थात् असे सुन्दर प्रशसापत्न यज्ञगृह में आगमन करें । हे देव- ताभो ! जरारति तुम आगमन में जिस प्रकार से हो वैसे तृप्त होकर हमारे सपूर्ण जगम पुत्र गो आदिको बुद्धिपूर्वक सब प्रकार तृप्त करो ॥ ८ ॥ - विशेष-अथवा मिश्वके हितकारी सविता देवता, प्रतिदिन अपने नियमसे उदित होकर इस सृष्टियन में अनउत्पन्नकी प्रशसा लाभ करते हैं। उस अन्नसे हम देवताओंको तृप्त करते हैं हम रे परिवारको तृप्त करें ॥ ८ ॥ मन्त्रः । यदुद्यक बंधुत्रहन्नुदगाऽ अभिसूर्य ॥ सन्त दिन्द्रते॒वशें ॥ ९ ॥ ॐ यदद्येत्यस्य श्रुतकक्षकक्षौ ऋषिः | गायत्री छन्दः । सूर्यो देवता | वि०पू० ॥ ९ ॥ माध्यम - ( वृत्रहन्) वृत्रस्यायामावरकस्य मेघस्य इन्तः ( सूर्य ) हे सूर्योत्मकेन्द्र ( यद्य) कस्मिन्दिने (यत कथ) यत्किञ्चित्पदार्थजातम् ( अभि ) अभिमुखीकृत्य ( उदगा: ) प्रादुर्भुतोऽसि ( इन्द्र ) हे ऐश्वर्यसम्पन्न ( तत्सर्वम् ) स्थावरजंगमात्मकं जगत् ( ते ) तप ( वशे ) सदधीन भवति । उदिते सूर्य त्वदधीनं प्राक्कर्म कुर्वन्ति जुइति च । [ यजु० ३३ | ३५ ] ॥ ९ ॥ मापार्थ- हे अधकार के नाशक 1 हे ऐश्वर्ययुक्त सूर्यदेव ! आज जो कहीं किसी प्रदेशमें उदय होतेहो यह सब तुम्हारे वशमं है अर्थात् जो लोक सूर्य के प्रकाशसे प्रकाशित हैं उनकी स्थिति सूर्यकेही अधीन है ॥ १ ॥