पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४२) रुद्राष्टाध्यायी - [ चतुर्यो- पि सूर्य्य और माता द्युलोक हैं, और ज्योतिर्जरायु (ज्योति बिजली, सो यहाँपर जरायु-गर्म षष्टन है) दृष्टिको प्रेरण करते हैं, विद्वान्लोग जलसंगमके विषय में इनको सूटका प्रियपुत्र समझकर स्तुति कियाकरते हैं ॥ ६ ॥ मन्त्रः । चित्रंदेवानामुदंगारुनौकुञ्चक्षुम्मिन्नस् वरु॑णस्याग्मे || आद्यापृथिवीऽ- अन्तरिक्ष ईसाँऽ आत्माजगतस्तस्थु - र्षश्च ॥ ७ ॥ ॐ चित्रमित्यस्य कुत्स ऋषिः | सुरिगार्थी निष्ठुर छन्दः । सूर्यो देवता । शालाद्वार्येऽयो हवने विनियोगः ॥ ७ ॥ भाष्यम् – (देवानाम् ) दीव्यन्तीति देवा रज्मयस्तेषां देवजनानामेव वा (अनीकम्) तेजः समूहरूपम् (' चित्रम् ) आश्चर्यकरम (मित्रस्य ) ( वरुणस्य ) ( ) यां देवानाम् ( चक्षुः ) उपलक्षितानां जगतां चक्षुः मसौ सूर्यः ( उदगात् ) उदितो वर्भुव उदयं प्राप्य च ( द्यावापृथिवी) दिवं पृथिवीम् ( अन्तरिक्षम् ) माकाशम् ( जामा ) स्वकीयेन तेजसा या समन्तादापूरितवान् | ईम्भूमण्डन्ततः ( सूर्यः) सूर्यदेवोऽन्त- योमितथा सर्वस्य प्रेरकः परमात्मा (जगतः ) जंगमरच ( तस्थुष: ) रथावरस्य (आत्मा) स्वरूपभूतः सकलसंसारमयोऽयमेच सूर्य इत्यर्थः ॥ [ यजु० ७ । ४२ ] ॥ ७ भाषार्थ- अहो ! क्या आश्चर्य है, यह किरणपुंज देवता प्रतिदिन ही उदित होते हैं, मू व्यूरोक्त तीनों लोको अपनी किरणोंका जाल विस्तार करके समस्त संसारके नेत्ररूप होकर प्रकाशमान रहे हैं, यह स्थावर जगम समस्त पदार्थ के जीवन और सूर्य्यनाम से प्रसिद्ध है, इन देवता के निमित्त दिया हुआ यह हवि सुन्दरप्रकार ग्रहण कियाजाय ॥ ७ ॥ मन्त्रः । आनु॒ऽइडभिवि॒दथे॑सशस्तववार स वि॒तादेवऽए॑तु ॥ अप्रि॒यथा॑षु॒वानोमत्सथानो- विश्शुअर्गदमिपुत्त्वेमम॑नु॒षा ॥ ८ ॥