पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इध्यायः ४. ] भाष्यसहिता । (४१) न्द्रस्य स्तुत्या फलं लभन्ते हे यन्तरात्मन ( ज्येष्ठता तिम् ) उत्कृष्टविस्तारमथव प्रश- स्यम् ( वर्हिषदम् ) वर्हिषि तिष्ठन्तम् (स्वविंदम ) सर्वज्ञ सर्वस्थ लंमयितारं फलं भाव- वितार ( प्रतीचीनम् ) आत्मनोऽभिमुखम् (बृजनम् ) वनवन्तम् (आशुम) शीघ्र- गामिनम् ( जयन्तम् ) सर्वमभिभवन्तम् (धुनिम्) कम्पयितारं शत्रूणामिति शेषः । इन्द्रं स्तुत्या साधनेन ( दोहसे ) पूरयसि ( यासु ) स्तुतिषु ( बर्द्धसे ) प्रवृद्धो भवारी बर्द्धयसि वेन्द्रं यथा स्तुत्येति यास्विति व्यत्ययेन वचनम् | [ यजु० ७/१२ ] ॥५॥ भाषार्थ- हे इन्द्र | जो कि तुम हमसे प्रतिकूल गमन करनेवाले आळस्य सश्रद्धा आदिको हमसे रिक्त अर्थात् विनाश करतेहो जिन क्रियाओं में आपके अनुग्रहसे शत्रु भोंको कम्पित करते, शधिकारी सम्पर्क अनुष्ठानसे और यजमानोंसे अधिक इस यजमानके पीछे सोमपान और स्तुतिसे जो तुम वृद्धिको प्राप्त होतेहो उन क्रियाओं में सर्वश्रेष्ठ उस तुमको हम स्तुति करते हैं | जैसे पुरतन भृगु आदिने, पूर्व पितर आदिने, अतीत यजमानीने, इस समयके यजमानीने तुम्हारी स्तुति की है उसी प्रकार हम करते हैं। जो कि तुम सर्वे- ज्येष्ठ यज्ञ सविधान में स्थित यजमानके देने योग्य स्वर्गको जानतेहो ॥ ५ ॥ मन्त्रः | अ॒यँवेनश्वदयुत्पूनिगमज्योतिर्जरा- यूरज॑सोवि॒माने॑ ॥ इ॒मनु॒पा सङ्गमेसूर्ख- स्युशिशुन्नविष्या॑म॒तिभरिहन्ति ॥ ६ ॥ ॐ अयँव्वेन इत्यस्थावत्सारः कश्यप ऋषिः | निच्या त्रिष्टुप सोमो दे० । मन्थीग्रहणे वि० ॥ ६ ॥ भाष्यम् - ( ज्योतिर्जरायुः ) ज्योतिर्विद्युलक्षणं जरायुः वेष्टनं यस्य सः | ( प्रयम् ) ( वेनः ) कान्तश्चन्द्र (रजसः) उदफस्य ( विमाने ) निर्माणकाले श्रीमान्ते माप्ते ( पृश्निगर्भः) अपः ( चोदगत् ) प्रेरयति पृश्निघुलांक आदित्यो वा गर्भावस्थानं यासां ताः द्यलोकस्था विस्था वा जपो वर्षति ( विमाः ) विद्वांसो श्राह्मणा: ( इमम् ) ( सोमम् ) सोयम् (अपाम् ) ( सूर्यस्य ) देवस्य ( संगमे ) संगमे सति ( शिशु न ) चालमिव ( मतिभिः ) मतिपूर्वाभिर्वाग्भिः ( रिहन्ति ) स्तुवन्ति ! घापो व्यपां सूपस्य च संगमे गृह्यन्ते ता वै वहन्तीनां स्यन्दमानानां दिवा गृह्णोयात्" इति श्रुतः | [ यजु० ७११६ ] ॥ ६ ॥ 16 मापाय- यह अनुपमकान्तिमान चन्द्रदेवता जलवर्पण करने के निमित्त उद्यत होकर पृश्नि गर्म ( प्रश्मिशब्द से सूर्य और दालोक लेने ) पृथिवी के समस्त रस सूर्य की किरणों से खींचकर झुलोक में मेवरूपसे बढतेहुए काल पायकर वर्षते हैं। अतएव इस स्थान में इस मेघरूपगर्म के