पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हूँ ४० ) रुद्राष्टाध्यायी - [ चतुर्थी- भाषार्थ-हे पावक ! अर्थात सबके शुद्ध वरनेवाळे वरुणदेव । इस सब ब्रह्माण्डको अपनी ज्योतिसे आच्छादन करके स्थित हुए तुम जिस सूर्यरूप ज्योति वा अनुग्रह रूप दृष्टिले उस सुपर्णरूपको देखने हो अर्थात् सर्वमेधयाजीको पक्षीके समान शीघ्रतासे स्वर्ग में गमन करते देखते हो उसी दृष्टिसे हम अपने जनोंको भी सब प्रकार से देखिये ॥ ३ ॥ मन्त्रः । देव्या वर्षs आगंतु रथेनुसूयँत्वचा || मज्ञ समं आये ॥ तम्प्र॒त्नथायंडेन- श्च॒न्त्रन्दे॒वाना॑म् ॥ ४ ॥ ॐ देव्यावित्यस्य प्रस्कण्व ऋषिः | गायत्री छन्दः । दैव्यावध्वर्यू देवते | वि० पू० ॥ ४ ॥ माध्यम- (देव्यो) देवानामिमी देयो (मध्वर्यू) हे अश्विनी युवाम् (सूर्यत्वचा) सूर्यदीप्तिमता ( रथेन ) रथेन (आगतम्) आगच्छतम् प्रत्यव ( मध्वा ) मधुस्वाद, बता हविषा सोमपुरोडाशदध्यादिना ( यज्ञम् ) अस्मयज्ञम् ( समचाये ) संरक्ष न्यतम्, बहूनि हवींषि कुरुत। “तम्प्रत्नया ७।१२। अयम्वेनः ७ | १६ चित्रन्देवानाम ७१४३ तिस्रः प्रतीकोक्ताः" [ यजु० ३३ | ३३ ] ॥ ४ ॥ भाषार्थ- हे दिव्य अश्विनीकुमार | आप सूर्यको समान कान्तिमान रथके द्वारा आइये अधुर हवि सोमपुरोडारा दधि आदिद्वारा यज्ञको सोचकर बहुत हविवाला करो | इस रे पक्ष में सूर्य कान्तिरूप थर्मे आरूढ हुए, यह दिनरात्रिरूप अध्वर्यु अग्निष्टोमादियज्ञे और सहरूप महायज्ञके सम्पादक हैं ॥ ४ ॥ . मंत्रः । सम्मुत्र्यापूर्वथा॑ति॒श्व धुमधा॑ज्ये॒ष्ठता॑ति- स्वपिन ७ बुदिम ॥ पुतीचीनँहुजन- दोहसुघनिभाशुञ्जयन्तमनुपासुबईते ॥५॥ तथा इत्यस्य अवत्सार ऋषिः | निच्युदाप जगती छन्दः । विश्वेदेवा देवता | शुक्रग्रहग्रहणे विनियोगः ॥ ५ ॥ आष्यम् - ( मक्कथाः ) पुगतना यजमाना इव ( पूर्वथाः ) अस्मदीया: पूर्वे यथा विश्वया ) विशे सर्वे प्राणिनो यथा ( इमथा ) इदानीं वर्तमाना यजमाना यथे.