पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३८) रुद्राष्टाध्यायी - [ चतुर्थो- ॐ मर्माणीत्यस्य अप्रतिरथ ऋषि: त्रिष्टुप् छन्दः | सोमवरुणौ देवते | कवचप्रयच्छने विनियोगः ॥ १७ ॥ भाष्यम् - हे राजन् (ते) त्वदीयानि (मर्माणि) येषु स्थानेषु विद्धः सथो म्रियते नि मर्माणि ( वर्मणा ) मंत्रपूतेन काचेन (छादयामि ) आच्छादनं करोमि ( सोमःराजा) सोमराजा ( त्वा ) रखशम (मनु) छादनानन्तरम् ( अमृतेन) अमृतरूपेण द्रव्येण ( वस्ताम् ) आच्छादयतु] ( वरुणः ) वरुणदेवोऽपि ( ते ) तब दर्म ( उशर्वरीयः ) उत्कृष्टादप्युकृष्टम् ( कृणोतु ) करोतु ( जयन्तम् ) जयशालिनम् ( वा ) त्वाम् ( देवा) देवाः (अनुमदन्तु ) महर्षयन्तु । [ यजु० १७ ३ ४९ ) ॥ १७ ॥ भाषार्थ- हे राजन मैं | कवचसे आपके मर्मस्थानोंको [ कि जिनके मरण होता है ] आच्छादन करताहू. राजा सोम आपको अमृतसे आच्छादन करें, और वरुण आपके वर्मैको उत्तमोत्तम करे, तथा देवता आपको विजय पात' देखवर आनन्दयुक्त हो ॥ १७ ॥ होते शीघ्र ही इत्यप्रतिरथसूक्तम् । इति श्रीरुद्राष्टके पण्डितव्याला प्रसादमिश्रकृत संस्कृतार्यभाषाभाष्यमन्त्र तीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः । द्विन्त्राइवहत्पिबतुलोम्म्यम्म ज्ञप॑तावविहतम् ॥ वातंजतोयोऽअमरक्ष ति॒ित्क्मनांप्र॒जार पुपोषपुरुचाधिराजति ॥ १॥ ॐ विभ्राडित्यस्य विभाइऋषिः । जगती छन्दः । सूर्यो देवता । सौर्य पुरो रुकमंत्रपाठे विनियोगः ॥ १ ॥ भाष्यम् - ( विभ्राद्) विशेषेण भ्राजते दीप्यत इति विभ्राट् सूर्य: ( बृहन् ) महत ( सोभ्यम् ) सोममयम् ( मधु ) मधु (पितु ) पिवतु किकुईन् ( यज्ञपती ) यजमाने (व्यावहतम्) अकुटिम् ( स्पायुः ) ( दधत् ) स्थापयत् (यः ) सूर्यः { वातजूतः ) महावायुना मेर्यमाणः सन् ( त्मना ) आत्मना स्वयमेव ( अभिरक्षति ) सर्वे जगदधिपश्यन् पालयति “राशिचक्रस्य वायुमेर्यत्वात् सूर्यस्यापि उत्प्रेर्यत्वम् सः सूर्यः ( प्रजाः ) प्रजाः ( पुपोष) वृष्टयादिप्रदानेन पोषयति ( पुरुधा ) बहुधा ( विराजति) विशेषेण दीप्यते व || [ गजु० ३३ | २० | ] ॥ १ ॥