पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुद्राष्टाध्यायी- [ तृतीयो- मन्त्रः । प्रेताजय॑तानऽइन्द्रवदशम्मैयच्छतु वसन्तुबाहवनाघृण्ण्यायथासंथ ॥ १४ ॥ । उग्र ॐ प्रेत इत्यस्याप्रतिस्थ ऋषिः । विराडाष्र्ण्यनुष्टुप् छन्दः | योधा देवता | वीरोत्तेजने विनियोगः ॥ १४ ॥ माष्यम् - ( नरः) हे मनुष्या: नेतारः संग्रामस्य निर्वादारो योद्धार ( प्रेत ) प्रकपण गच्छत गत्वा च (जयत ) प्रतिभटान् जयत ( इन्द्र) ) इन्द्र ( ब ) युष्माकम् ( शर्म) कल्याणम् ( यच्छतु ) ददातु, किंच ( वः ) भवताम् (बाहवः ) भुजाः ( उग्रा: ) उद्गूर्णवला: ( सन्तु ) भवन्तु | तथा (अनाधृष्याः) अन्यैरनभिभाव्याः ( यथा ) यथा यूयम् ( असथ ) भविष्यय तथा वो वाइव: उग्राः सन्तु [ यजु० ३७ । ४६ ] ॥ १४ ॥ भाषार्थ- हे हमारे योधामनुष्यों । शत्रुओंकी सेनापर शीघ्रता से जाओ, और विजय प्राप्त करो अवश्य जय होगी, इन्द्र तुमको जयसे प्राप्त हुए सुखको प्रदान करें, तुम्हारी भुजायें उद्गूर्णायुधवाली हृष्टपुष्ट हो, जिससे तुम किसीसे मी तिरस्कार न पानेवाले हो ॥ १४ ॥ मन्त्रः । असाव्यासेना मरुत॒त्परेषासुब्फ्येति॑नु॒ऽओज साइप्पर्द्धमाना || ताईहतुतमुखाप॑व्रतेनुय- ग्रामीऽअन्योऽअन्यन्नजानन् ॥ १५ ॥ ॐ असौ इत्यस्य अप्रतिस्थ ऋषिः | निच्यृदाप त्रिष्टुप छं० । मरुतो देवता सेनोत्तेजने विनियोगः ॥ १५ ॥ भाष्यम् - ( मरुतः ) हे मरुतः (असौ या सेना वाहिनी) (नः) अस्मान् (ओजसा) चलेन ( स्पर्धेमाना ) स्पृहायुक्ता ( परेषां ) शत्रूण ( अभ्येति ) अभिमुखमति ( तामू) सेनाम् ( अपवतेन) अपगतकर्मणा "व्रतमिति कर्मनाम” [ निघं० २ ॥१॥ ७ ) ( तमसा ) अंधकारेण तथा ( गूहत ) व्याप्तुत ( यथा) येन (अमी) योद्धारः ( अन्यः डअन्यम् ) अन्योऽन्यम् ( न जानन ) न जानीयुरित्यर्थः । [ यजु०१७॥ ४७ ]॥ १५ ॥