पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ३. ] भाष्यसहिता । ॐ अमीषामित्यस्थाप्रतिरथ ऋषिः । ब्राष्णिक छन्दः | इन्द्रसे- ना देवता | वि० पू० ॥ १२ ॥ भाष्यम् - (अप्पे ) हे पापामिमानिनि देवते त्वम् ( अमीषाम् ) योहूणां शत्रूणाम् ( चित्तं ) मनांसि ( प्रतिलोषयन्ती ) विमोहयन्ती सती (अङ्गानि ) शिरआदिकानू ( गृहाण ) स्वीकुरु | ततः (परेहि ) परागच्छ ( अभिप्रेहि ) अभिगच्छ तेषां समीपं गत्श च ( हृत्सु ) हृदयेषु (शोः ) दुःखैः (निर्देह) नितरां भस्मीकुरु ( मित्रा: ) व्यसाच्छन्नवः ( अन्धेन तमसा ) अज्ञानलक्षणेन ( सचन्ताम् ) सेवन्ताम् || [ यजु १७ १ ४४ ] ॥ १२ ॥ भापार्थ- हे शत्रुओं के प्राणों को कष्ट देनेवाली व्याधी। इन शत्रुओं के चित्तोंको मोहित करती हुई शत्रुओंके शरीरोंको ग्रहण करती हुई दूर चलीजा, सब ओरसे दूसरे शत्रुओं को ग्रहण करके चल उनके हृदयको धन पुत्र नाश आदि निमित्तसे दुग्ध करो, हमारे शत्रु गाढ अहंकारसे सगतिको प्राप्त हो ॥ १२ ॥ विशेष - इन चारद मन्त्रोंमे परमात्माने यह उपदेश किया है कि सेना सेनापति शूरवीर इस प्रकार के गुणयुक्त एकचित्त परस्पर सहायकारी होने चाहिये और इन्द्ररूप परमात्माको प्रार्थना कर शत्रुओंपर चढ़ाई करनेसे धर्मसे विजय प्राप्त होगी यह विचारे तथा सब देवताओंकी तृति साधन कर विजयको गमन करे अध्यात्मपक्ष में काम, क्रोध, लोभ और मोह ही इन्हीका जय करना है । सप्वा व्याधिको अधिष्ठात्री देवता है ॥ १२ ॥ मन्त्रः । अवसृष्टापरा॑पतुशर॑ध्ये॒ ब्रहमंसठशिते ।। गच्छामिष्णप॑ धव॒माभीपाडूचनी- च्छिषत् ॥ १३ ॥ ॐ अवसृष्टेत्यस्थाप्रतिरथ ऋषिः । आर्ण्यनुष्टुप् छन्दः । इषुर्देवता । इपुप्रयोगे विनियोगः ॥ १३ ॥ माध्यम् - (ब्रह्मशंसिते) मंत्रेण तीक्ष्णीकृते ( शव्ये ) हिंसाकुशले इषो त्वम् (अ) क्षिता सती ( परायत ) इतो देशात् नियत ( गच्छ ) गत्वा च ( अम चान्) शत्रून् (मपद्यस्व ) प्राप्तहि (अमीषाम् ) शत्रूणां मध्ये ( कञ्चन ) किंचिदपि ( मा इच्छिषः ) अवशिष्ट मा कुरु | शत्रुनुकृत्तमूलान् कुर्वित्यर्थः । [ यजु० १७ ४५ ] ॥ १३ ॥ भाप र्थ-ब्रह्ममसे तीक्ष्ण किये हुए है रूप ब्रह्मास्त्र | तुम हमसे छोडे हुए एक साथ शत्रुसेनापर गिरो, गिरकर शत्रुओंको ग्रास करो और शत्रुओंके शरीर में प्रवेश करके इनमें किसीको भी मत छोडो || १३ || 1