पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुद्राष्टाध्यायी- [ तृतीयो- म सत्यानाम् ) सैनिकानाम् ( मनासि ) चेतांसि ( उत्) उद्धपेय ( वृत्रहन ) हे देवेन्द्र ( वाजिनाम् ) बवानाम् ( वाजिनानि ) बलानि ( उत् ) उद्धर्पय तथा ( जयताम् ) जयशालिनाम् ( स्थानाम् ) ( घोपाः ) शब्दा: ( उद्यन्तु ) रहन्छन्तु [ यजु० १७ । ४२ ] ॥ १० ॥ मापार्थ- हे इन्द्र | अपने आयुधोंको भली प्रकार तीक्ष्णतापूर्वक हषित करो, हमारे जीवोंके बोरोके मन हर्पित करो, घोडोंके शीघ्रगमनको उत्कृष्टतायुक्त करो, हे इन्द्र | जयशीकरयोंके शब्द फैले अर्थात् विजयी रथोंकी ध्वनि प्रकाशित हो ॥ १० ॥ · मन्त्रः । अल्माकमिन्द्रसम्ममृते पुद्ध जेवलम्पाकुँख्या- उ॒हप॑पुस्ता जयन्तु ।। अस्माकंदीराऽउतरे कुम्माँ २ ॥ऽउदेवाऽअवताहर्वेषु ॥ ११ ॥ ॐ अस्माकमित्यस्याप्रतिरथ ऋषिः | निच्या त्रिष्टुप् छन्दः । इन्द्रादयो देवताः । वि० पू० ॥ ११ ॥ साष्यम् - (अस्माकम् ) अस्माकं सम्बन्धिष्वेव ( समृतेषु ) परसेनां सम्माप्तेषु ( ध्वजेषु ) ध्वजवरपु सैनिकेषु ( इन्द्र ) इन्द्रः अविता भवतु ( माकप ) अस्मा- कसू ( या इषवः ) ये बाणा: सन्ति ( ताः ) ता एव ( जयन्तु ) जयशील। भवन्तु तथा (अस्माकम् ) (वीरा: ) मटा: ( उत्तरे ) उपारे ( भवन्तु ) विजयिनो भवन्तु किंच ( देवा: ) हे देवाः ( हवेषु ) संग्रामेषु ( अरमाल ) ( उ ) निश्चयेन (अंत ) दक्षत | [ यजु० १७ | ४३ ] ॥ ११ ॥ माषार्थ- ध्वनाओं के मिलने में अर्थात् जिस समय हमारी रणपताका शत्रुओं की रणपताकास सम्मिलित हो, उस समय इन्द्र हमारी रक्षा करें, और हमारे जो बाण है वे प्रयोग करने में शत्रु- खेनाको ताडन करके जय प्राप्त करे, हमारे शूर शत्रुके योधाओंगे उत्कृष्ट हों, और देवता संग्रामों में हमारी रक्षा करें ॥ ११ ॥ अमीषञ्चि॒तम्भ॑तिलोमयन्तीगृहाणा- व्यम्वे॒परहि ॥ अमिष्णेहि निर्देहइत्सु शोकैरन्धे॒नामिनास्तम॑सा सचन्ताम् । १२ ।