पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

sध्यायः ३. 1 भाष्यसहिता | मन्त्रः । इन्द्र॑स्य॒वृष्णोवरु॑णस्य॒राज्ञ्ऽआदित्याना- म्मुरुता अंशऽ उम्ग्रम् || मुहाम॑नसा म्भुवनच्य॒वानाङ्कोषों दे॒वानाअयंतामुढं स्त्थात ॥ ९ ॥ ॐ इन्द्रस्येत्यस्य अप्रतिरथ ऋषिः | आर्षी त्रिष्टुप् छन्दः । इन्द्रा- दयो देवताः | वि० पू० ॥ ९ ॥ भाष्यम् - ( वृष्णः ) वर्षंतुः ( इन्द्रस्य ) देवेन्द्रस्य ( राज्ञः ) ( वरुणस्य ) वरुणदे- वस्य ( आदित्यानाम् ) आदित्य संज्ञकानाम् ( मरुताम् ) मरुद्गणानाम् ( शर्द्ध: A इस्त्यश्वपादान्तलक्षणं बलम् ( उग्रम् ) उदीर्णायुधं यथा स्यात्तथा उद्भूक ( जयताम् ) जयशालिनाम् | ( महामनसाम् ) उत्कृष्टचित्तानाम् ( भुवनच्यवानाम् भुवनच्यवनसमर्थानाम् (देवानाम् ) देवतानाम् ( घोषः ) जितंजितमिति श ( उदस्थात् ) उत्तिष्ठति [ यजु० १७ । ४१ ] ॥ ९ ॥ भाषार्थ- महामन अर्थात् युद्ध में स्थिरचित्त, लोकनाशकी अमर्थ्यवाले, जयशील देवत चारह आदित्य मरुद्गणों और कामनाकी वर्षा करनेवाले इन्द्र और राजा बरुणका उत्कृष्ट बल अर्थात् गज, तुरग, रथ, पैदलोंकी सेनाका देववलकी जय देववलकी जय यह शब्द सभ्य- धूमकारसे हुआ, अर्थात् देवताओंकी वलप्रकाशक उग्रवन्ध्याने सर्वदा समुत्थित सेनानायकोंको इन देवताओंका स्मरण कर जयशब्दपूर्वक सेना चलानी चाहिये ॥ ९ ॥ मन्त्रः । 1 उषयमघवन्नायु॑धान्युत्सत्त्वंनाम्मामु कानुाम्मनांसि ॥ उर्दू ब्र॒हन्याजिनांवा- जिनान्युदयमाञ्जयतव्यम्सुघोष ||१० ॐ उद्धर्पयेत्यस्य अप्रतिरथ ऋषिः । ब्राहयुष्णिक छन्दः । देवता | वि० पू० ॥ १० ॥ माष्यम् (भगवन् ) हे इन्द्र (आयुधानि ) अस्मदीयानि शस्त्राणि ( उद्धपर्य ) उद्गतहर्षाणि कुरु महरणेपूयुक्तानि भवन्त्वित्यर्थः । ( मामकानाम् ) अस्मदीयानम ३