पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 (३२) रुद्राधान्यायी - [ तृतीयो- ॐ अभिगोत्राणीत्यस्याप्रतिरथ ऋषिः | निच्यृदाप त्रिष्टुपू० इन्द्रो देवता | वि०पू ॥ ७ ॥ माष्यम् - ( व्यदयः ) निखासः निर्दयो वा (वीरः) विक्रान्तः (शतमन्युः ) बहुयज्ञः बहुक्रोधो वा ( दुश्च्यवनः ) अन्यैरवाय (पृतनापा) शत्रुसेनानामगिभविता ( युध्यः ) सम्म हर्तुमशक्यः (इन्द्रः) ऐश्वर्ययुक्तदेवः (युत्सु) संग्रामेषु (गोत्राणि) अभ्राणि असुरकुलानि वा ( सहसा ) वलेन ( अभिगाहमान:) प्रविशन (अस्माकम् ) ( सेना: ) चमू: (मावतु ) रक्षतु [ यजु० १७ | ३९ ] ॥ ७ ॥ भाषार्थ - शत्रुओंपर दयारहित, विक्रान्त, अनेक प्रकार के क्रोधयुक्त, वा, शतयज्ञकर्ता, जिसको कोई च्यावित न करसके, अजेय सग्राममें सेनाको सहकर तिरस्कार करनेवाला, नि सके संग कोई युद्ध नहीं करसकता, सो इन्द्र युद्धमं अमुरकुलोको वा मेघवृन्दोंको एकसायही विकोडित करताहुआ हमारी सेनाकी रक्षा करे ॥ ७ ॥ मन्त्रः । इन्द्रं॒ऽआसन्ने॒ताबृह॒स्पति॒र्द्दक्षि॑णाय॒ज्ञःपुर ऽप॑तु॒सोम॑+ ॥ देवसेनाना॑मभिमञ्जतीना- अय॑न्तीनाम्म॒रुतो॑य॒न्त्वग्य॑म् ॥ ८॥ ॐ इन्द्र इत्यस्य अप्रतिरथ ऋषिः । वायुणिक् छं० । इन्द्रो देवता वि० पू० ॥ ८ ॥ - भाष्यम् – (आसाम् ) अस्मत्सहायार्थमागतानाम् ( देवसेनानाम् ) व्यूहरचनानाम् ( इन्द्रः ) देवेन्द्रः ( नेता ) नायक: अस्तु (बृहस्पतिः) वृहस्पतिः (पुर: ) पुरस्तात् ( एतु ) आगच्छतु ( दक्षिणा) दक्षिणस्यां दिशि ( यज्ञः ) यज्ञः ( सोमः ) सोमः ( पुर एतु ) अग्रे मागच्छतु यद्वा दक्षिणायज्ञः सोमः पुर एतु सेनानाम् । किम्भूतानाम् ० अभिमञ्जतीनाम् ) शत्रून् मर्दयन्तीनाम् ( जयन्तीनाम् ) विजयमानानाम् तासामू ( मरुत) मरुद्गणः (अग्रम् ) सेनाग्रमागम् (यन्तु ) गच्छतु [ यजु० १७१४० ] ॥ ८ ॥ माषार्थ-वृहस्पति, इन्द्र, इन शत्रुओंको मर्दन करनेवाली विजयशील देवसेनाओं के शिक्षक वा पालक हैं, यज्ञपुरुष विष्णु वा यज्ञ सोमदक्षिणा आगे गमन कैर, गणदेवता सेनाके अग्र- मागमें गमन करें | अथवा विष्णु दक्षिणओरसे रक्षाको गमन करें, वा यज्ञ सोम दक्षिणा फुल जयको प्राप्त करें, यही प्रकार सेना चलानेका है ॥ ८ ॥