पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ ऽध्यायः ३० ] भाष्यसहिता । (३१) ( सहोजा: ) बलाज्जातः ( गोवित ) स्तुविज्ञाता ( सहमानः ) शत्रूणामभिभविता ( जैत्रम् ) जयशीलम् ( रथम् ) रथम् ( आतिष्ठ ) अस्य साहाय्यार्थंमारोदु- महोस [ यजु० १७ । ३७ ] ॥ ५ ॥ "माषार्थ-है इन्द्र ' तुम दूसरोंका बल जाननेवाले पुरातन, सबके अनुशासन करनेवाले, अतिशय क्रूर, महाबलिष्ठ, अन्नवान्, युद्धमें क्रूर, सब ओर वीरोंसे युक्त, सच और परि- 'वारकों से युक्त, वलले ही उत्पन्न, स्तुतिको जाननेवाले, शत्रुओंके तिरस्कारकर्ता हो, अपने जयशोळ रथमें आरोहरण करो ॥ ५ ॥ मन्त्रः । गोश्रुमिंगोविवँ बज्ज॑बाहुअर्यन्तु मज्म- मृणन्तुमोजसा | इ॒मसंजाताऽअनु॑- वीरमिन्दसखायोऽअनुसरमम ॐ गोत्रभिदमित्यस्य अप्रतिरथ ऋषिः । भूरिगाष त्रिष्टपू छं० । इन्द्रो देवता | वि० पू० ॥ ६॥ ८८ भाष्यम् ( सजाताः ) सहोत्पन्ना योद्धार: ( सखायः ) परस्परं सखिभूता सूर्य ( इमम् ) ( गोत्रमिदम् ) वृष्टयर्थ मेघं मिनति तं पर्वतानां भेत्तारं वा ( गोविंदम् ) पण्डितम् (बज्रवाहुम् ) वज्रहस्तम् (व्यज्म जयन्तम् ) संग्रामं जयन्तम् अज्मे- ति युद्धनाम् [ निघं० २|१७|४३ ] " ( ओजसा ) बलेन (प्रमृणन्तम् ) मध्यन्तम् ( इन्द्रम) देवेन्द्रम् ( अनुवोरयध्वम् ) वीरकर्म युद्धं कुरुध्वम् ( अनुसंरभध्वम् ) अनुगम्य संमं कुरुत [ यजु० १७ | ३८ ] ॥ ६ ॥ भापार्थ- हे समानजन्मवाले देवताओं ! इस असुरलोकके नाशक वा मेषके मेदन करनेवाले देववाणीके ज्ञाता, पंडित, हाथमें वज्र धारण करनेवाले, सम्रामके जीतनेवाले वळसे शत्रुओंको मारनेवाले, इन्द्रको वीरकर्मका उत्साह दिवाओ, और इस वेग करनेवालेके उपरान्त तुम वेग करो ॥ ६ ॥ मन्त्रः । अभिगोत्राणि॒िसह॑सागाह॑मानोदयोवीरःशु- तम॑न्पुरिन्द+ || दुश्च्यु॑व॒न पृतनापाडयु- ट्र्योल्म्माकुठुसेना॑ऽअवतुष्प्रयुत्सु ॥ ७॥