पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०) रुद्राष्टाध्यायी - [ तृतीयो- अपवाघमान || प्प्र॒मु॒ञ्जन्त्सेन (प्रमणो बुंधाजय॑न्नुस्माक॑मेद्ध्यवि॒तारथा॑नाम्॥४॥ ॐ बृहस्पत इत्यस्याप्रतिरथ ऋषिः । आप त्रिष्टुप छ० । बृहस्पति दैवता | वि० पू० ॥ ४ ॥ भाष्यम् - ( बृहस्पते ) बृहतां पते पालयितः देव ( रक्षोहा ) रक्षसां हन्ता (रथेन ) ( परिदीया: ) परिगच्छ ( अमित्रान् ) शत्रून् ( अपवाधमानः ) सर्वतो नाशयन् ( सेनाः ) शत्रुसम्बधिनीः सेनाः ( प्रभञ्जन ) प्रकर्षेण नाशयन् ( युधा ) युद्धेन ( प्रसृणः ) प्रमदेकानू ( जयन्) जयन् (व्यस्माकम् ) ( रथानाम) स्थानाम् (अविता) गोप्ता (एधि ) भव [ यजु० १७ | ३६ ] ॥ ४ ॥ भाषार्थ-वाणी के पति व्याकरणकर्ता होने से इन्द्रका नाम बृहस्पति है, अथवा उनके पुरोहित बृहस्पतिका संबोधन है, हे वृहस्पते । तुम राक्षसों वा विघ्नोंके नष्ट करनेवाले हो, रथ द्वारा सब और गमन करते शत्रुओंको पीडा देते हुए शत्रुओंकी सेनाको अतिशय पीडा करते हुए युद्धसे हिंसा कारियों को जम करते हुए हमारे रथोंके रक्षक हो ॥४॥ मन्त्रः । बुलुविज्ञाय स्स्थविर प्वीर सह॑स्वान्याजी सह॑मानऽउ॒ग्ग्र? || अ॒भिवरोऽअभिसत्त्वा सहोजा जैत्र॑मिन्द॒रथ॒माति॑ष्ठगोवित् ॥ ५ ॥ ॐ बलविज्ञाय इत्यस्याप्रतिरथ ऋषिः । आर्मी त्रिष्टुप् छन्दः । इन्द्रो दे० वि० पू० ॥ ५ ॥ माष्यम् ( इन्द्र ) हे इन्द्र त्वम् ( बलविज्ञायः ) सर्वभूतवलं विजानातीति चलविज्ञायः ( स्थवीरः ) सर्वानशासकः सर्वमान्यश्चिरन्तनो वा ( मीरः ) प्रकृष्टो वीर: ( सहस्वान् ) वलवान ( वाजी ), वाजमान् वाजमन्नम् ( उग्रः ) उद्गुबल: ( अभिवीरः ) वीरमभिलक्षीकृत्य गच्छतीत्यभिवर: अभिगता वीरा वीर्यवन्तोऽनुचरा यस्य सः तथोक्तः । ( अभिसत्त्वा ) सत्त्वममितिष्ठति सः