पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ३.] भाष्यसहिता | (२९) माष्यम् (युधः ) हे योद्धारः ( नरः ) हे मनुष्याः ( घृष्णुना ) मसहनशलिन ( संक्रन्दनेन ) शब्दकारिणा ( युत्कारण ) युद्धकारिणा ( अनिमिषेण ) निमेषराहतेन एकचित्तेन वा ( इषुहस्तेन ) बाणपाणिना ( जिष्णुना ) जयशीलेन ( दुश्यवनेन ) अमच्युतस्त्रभावेन ( वृष्णा ) वर्षणशीलेन ( इन्द्रेण ) इन्द्रेण (तत्) तयुद्धं (जयत) जयत (तत्) शत्रुवलम् ( सहध्वम्) अभिभक्त ॥ २ ॥ माषार्थ हे युद्ध करनेवाले मनुष्यो' प्रगल्भ भयरहित शब्द करनेवाके, बहुत युद्ध करने वाले, एकचित, गाण हायमें धारण किये, जयशील, अजय्य, कामनाओं के वर्षाने वाले इन्द्रके प्रभा- बसे उस शत्रु सेनाका जय करो और उस शत्रुसेनाको वशीकरके विनाश करो । सेनानायकका यह मन्त्र पढकर इन्द्रको सहायतासे युक्त हो युद्धे करना चाहिये [ यजु० १७१३४] ॥ २ ॥ मन्त्रः । सऽइपुं हस्तुस्सनिपुत्रिभिशीस ल॑ष्टास युव॒ऽऽइन्गुणेन॑ || सुर्व॒सृष्टजित्सौमुपा बहुशवर्चुग्प्रर्धन्या प्रति॑िहितामि॒रस्ता॑ ॥ ३५ 0 ॐ सऽ इषुहस्तैरित्यस्य अप्रतिरथ ऋषिः । आपत्रिष्टुप् | इन्द्रो देवता वि० पू० ॥ ३ ॥ भाष्यम् (सः) (वशी ) जितेन्द्रियः कान्तो वा ( इषुइस्तैः ) वाणहस्तै: (निषाङ्ग- भिः) निषङ्गः खड्गः तद्वद्भिः भटै: ( संस्रष्टा ) एकीभवनशील: (स:) (गणेन) शत्रु सं घेन ) युधः युद्धकर्ता ( स इन्द्रः) इन्द्रः ( संसृष्टजित) संसृष्टान् शत्रून् जयति (सोमपाः) सोमस्य पाता (वाहुराडौं ) बाहुबलोपेतः (उअधन्वा ) उद्यतधन्वा ( प्रतिद्दिवाभिः ) प्रेरितामिरिषुभिः ( अस्ता) मारयिता | ईदृशेनेन्द्रेण जयेति सम्बन्धः । [ यजु० १७ । ३५ ] ॥ ३ ॥ भाषार्थ-वह जितेन्द्रिय वा शत्रुओंको दश करनेवाला अथवा मनोहर सर्वजनोंका प्रिय, अथवा स्वतंत्र वा शत्रुओं का ऐश्वर्य ग्रहण करनेवाला बाण हाथ में किये धनुषधारियोंसे युद्धके निमित्त ससर्ग करनेवाला, वह शत्रु समूहोंसे युद्ध करनेवाला है, वह इद्र युद्धके निमित्त संगत हुए का जीतनेवाला, यजमानोंके यज्ञमें सोमपान करनेवाला, बाहुओंके पडसे युक्त, उत्कृष् टधनुषवाला, अपने धनुपसे प्रेरित बाणों से शत्रुओंपर चलता है वह इन्द्र हमारी रक्षा करे ॥ ३ ॥ मन्त्रः । बृह॑स्प्पते॒परि॑दीया रथे॑नरक्षोहामित्राँ २ ॥ऽ