पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८ ) रुद्राष्टाध्यायी - अथ तृतीयोऽध्यायः । [ तृतीयो- मन्त्रः । आशु:शिशा॑नोव्वृषभोनभीमोध॑नाघुन क्षो- भ॑णश्चर्षणीनाम || सुकन्द॑नोनिमि॒िषऽएं कबीर (शत सेना॑ऽ अजयत्साकमिन्दः ॥१॥ ॐ आशुरित्यस्याप्रतिरथ ऋषिः आप त्रिष्टुप्० | इन्द्रो देवता जपे विनियोगः ॥ १ ॥ बाप्यम् - (आशुः ) शोघ्रकारी व्यापको वा ( शिशानः ) शातनकर्ता ( वृषभः ) -वृषभः ( न ) इच ( भीमः ) भयानकः ( धनाधनः ) घातकः शत्रूणां हन्ता ( वर्ष- जीनाम् ) मनुष्याणाम् (क्षोभण: ) सञ्चालक: ( संक्रन्दन: ) सम्यक क्रन्दयिता प्राणिनामाकर्षेण प्रहारेण वा ( व्यनिमिषः ) अप्रमादी चक्षुनिमेषरहितः सर्वदा स्वयज्ञ- गमनयुद्धादिकार्येध्वनलस इत्यर्थः । ( एकवीरः ) विक्रान्तः व्यसाहाय्येन कार्यक्षम इत्यर्थः । (इन्द्रः) इन्द्रो देवता ( शर्त सेनाः ) वही: सेनाः ( साकम् ) एकदैव ( अजयत् ) जितवान् [ यजु० १७ | ३३ ] ॥ १ ॥ भाषार्थ-शीघ्रगामी, वज्रको तीक्ष्णकारी वर्षणशीलकी उपमावाला, भयकारी, शत्रुका अतिशयघातक वा दृष्टि करनेमें मेघरूप, मनुष्योंके क्षोभका हेतु, बारबार गर्जन करनेवाला, अथवा शत्रुओंका आह्वान करनेवाला, देवता होनेसे पलक न लगानेवाला अत्यन्तस्त्रावधान वा निरंतर जाग्रत वा ऊपर २ विकाशयुक्त एक अद्वितीय वीर इंद्रनामसे प्रसिद्धने साथही एक सौ २ शत्रुसेनाको जय किया है, इस मंत्र के विशेषण अवतारों में भी घटते हैं तथा इस मन्त्र में सेनानायकके गुणों काभी वर्णन है कि, वह इस प्रकारका होना चाहिये ॥ १ ॥ मन्त्रः । सङ्क्रन्दनेनानिमिषेण॑ णंदुश्च्यव॒नेन॑ध॒ष्णुना॑ संहद्धुष्यु घोऽप॑हस्ते नुवृष्ण्ण || २ || जिष्णुमयुत्कार ॥ तदिन्द्रेणजयतुत ॐ सङ्क्रन्दनेनेत्यस्याप्रतिरथ ऋषिः | विराइब्राहयनुष्टुप् इन्द्रो "दे० वि० पू० ॥ २ ॥