पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माष्यसाहिता १ ऽध्यायः २. ] उष्णनि॑िषाणामुम्म॑ऽइषाण सबैलोकम्मंड इषाण ॥ २२ ॥ इतिसहितायांरुद्रपाठेद्वितीयोऽध्यायः २ || ॐ श्रीश्चत इत्यस्य नारायण ऋ० | निच्यापत्रिष्टुप् ० | पुरुषो देवता | वि० पू० ॥ २२ ॥ माप्यम् हे देव पुरुषोत्तम ( श्रीः ) श्रीयतेऽनया श्रीः सम्पत्तिः ( च ) ( लक्ष्मीः ) सौन्दर्यम् (ते) तब ( पत्न्यौ ) नायास्थानीये (' च ) ( बहोरात्रे ) अहोरात्रे ( पार्श्वे ) पार्श्वस्थानीये | अहः शब्दः परब्रह्मपरः तस्य विद्यात्मकत्वेन प्रकाशरूपत्वात् रात्रिशब्द: संसारपरः प्रकृतिपरः तस्याविद्यात्मकत्वेन प्रकाशरूपत्वात् एतेन धर्मार्थ- कामात्मकः संसारः मोक्षश्च श्रीपरमेश्वरपाऽद्यमित्युक्तं भवति । ( नक्षत्राणि ) गग- नगास्तारा: ( रूपम् ) तब मूर्तिः (अश्विनौ ) द्यावापृथिव्यौ (व्यात्तम् ) विकासित- मुखस्थानीये विवृतं मुखमित्यर्थः । (इष्णन्) कर्मफलमिच्छन् सन् ( इषाण ) गच्छ अनुगृहाण ( अमुम् ) परलोकम् ( मे ) (इपाण ) मम परलोक: समीचीनोऽस्तु मे इम लोक भार्यापुत्रजनादिकमिषाण न केवलममुं किन्तु भूरादिसतलोकम् इषाणायं वाक्यार्थः। ( सर्वम् ) पशुपुत्रादिधनयुक्तमिह लोकं स्वर्गमोक्षादिकमिच्छितवाञ्छामात्रेणैव सर्वे (मे ) माम् (इपाण) इच्छेत्यर्थः । सर्वात्मकोऽहं भवेयमितीच्छेत्यर्थः ॥ २२ ॥ भाषार्थ- हे स्वप्रकाश स्वरूपं । श्री जिसके द्वारा सपूर्णजन आश्रणीय होते हैं, और जिसके द्वारा देखा जाता है सौंदर्य रूप लक्ष्मी आपकी स्त्री स्थानीय है और दिनरात पार्श्वस्थानीय हैं आकाशमें स्थित नक्षत्र आपका रूप हैं कारण कि तुम्हारेदी तेजसे प्रकाशित हैं द्यावापृथिवी तुम्हारे मुखस्थान में व्याप्त है ( "अश्विनौ द्यावापृथिव्यौ इमे हीद १७ सर्वमश्नुत्राताम्" इति श्रुतेः । ) कर्मफलकी इच्छा करते इच्छा करो, परलोकको मेरे निमित्त इच्छा करो अर्थात् मेरे निमित्त परलोक समीचीन हो ऐसी अमोध इच्छा हो सबलोकात्मक मै होनाऊ, अर्थात्, मुक्त होनाऊँ ऐसी मेरे निमित्त इच्छा करो ॥ २२ ॥ सरकार्थ-मनुष्योंको इस प्रकार ब्रह्मबोध छाम करना चाहिये कि हे देश | श्री और लक्ष्मी शोभा पाँ कान्ति और सपत्ति यह तुम्हारी पत्नीरूप हैं, दिनरात तुम्हारे दोनों पार्श्वचारी, तुम्हारे रूपसे नक्षत्र रूपवान हैं, द्यावापृथिवी तुम्हारे शरीरके रक्षकरूपसे सावधानतासे तुमको दृष्टिपूर्वक घ्याप्त करके स्थित है, यदि तुम इच्छा करो तो यह लोक तो तुम्हारी इच्छानुगत है सवलोकही तुम्हारी इच्छानुगत है, मुझ उपासकको ब्रह्मप्राप्ति हो, मै सर्वत्र आपको अनुभव करूँ, यह आदित्य में ब्रह्मउपासना है ॥ २२ ॥ इति श्रीरुद्राष्टके पण्डितज्वालाप्रसाद मिश्रकृत संस्कृतार्यभाषाभाष्यसमन्वितो द्वितीयोऽध्यायः ॥ २ ॥ } (२७)