पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२६) रुद्राष्टाध्यायी - [द्वितीयो - कार्येष्वप्रे नीतः देवानां इविनाय पूर्वमग्निरूपेणाधीयत इत्याभप्रायः । (यः) (देवेभ्यः) देवेभ्यः सकाशात् (पूर्व:) (जात:) उत्पन्नः तस्मै (रुचाय) रोचमानाय (ब्राह्मये ) ब्रह्म- भूताय ब्रह्मण अपत्यं ब्राह्निः तस्मै, ब्रह्मावयवमृताय वेत्यर्थः । (नमः) नमोऽस्तु ॥२०॥ भाषार्थ-जो आदित्यरूप प्रजापति देवताओंके निमित्त सब मोरसे प्रकाशित होता है, जो देवताओं का सम कार्यों में अग्रणी है, वा प्रथम हितकर तथा पूज्य है, जो सब देवताओं से प्रथम प्रगट हुआ है उस दीप्यमान ब्रह्मके अवयंवरूप के निमित्त नमस्कार है ॥ २० ॥ विशेष जो सूर्यरूपसे सब देवताओंको तपाते, जो अग्निरूपसे देवताओंके पुरोहित, जो कारणजलसे सबसे पूर्व प्रगट हुए है उन ब्राह्मीकान्तिमान के निमित्त नमस्कार है ॥ २० रु॒चम्ब्राहमञ्जुनय॑न्तोदेवाऽअग्ने॒तद॑ब्रवन् || यस्त्वे॒वम्ब्रा॑ह्म॒णोति॒द्यात्तस्य॑ दे॒वाऽअंसु- नवशे ॥ २१ ॥ ॐ रुचमित्यस्य नारायण ऋ० । आय॑नुष्टुप् छं० । पुरुषो देवता | वि० पू० ॥ २१ ॥ भाष्यम् - (देवा:) ब्रह्मादयः यद्वा दीप्यमानाः प्राणा: ( रुचम् ) शोभनम् (ब्राह्मम् ) ब्रह्मणोऽपत्यमादित्यम् ( जनयन्तः ) उत्पादयन्तः (अग्रे ) भयमम् (तत्) ( अनु- चन ) अयमेवास्माकं मुख्य इत्युक्तवन्तः । किं च हे पुरुषोत्तम (यः ) ( ब्राह्मण: ) ब्राह्मण: (त्वा) त्वाम् (एवम् ) उक्तविधिना (विद्यात् ) जानीयात् (तस्य ) आदित्य- पासकस्य ब्राह्मणस्य (देवाः) देवगणा: (वशे) इच्छायाम् (असन्) भवन्ति । यदि त्यो - पासको जगत्पूज्यो भवति तथा च सहस्रशीर्षोत्यादिग्रन्थतोऽर्थतश्चावीत्य यो ब्राह्मणः पुरुषोत्तमं जानाति ब्रह्मादयः देवास्तस्याभिलषिवान्सस्पादयन्तीति वाक्यार्थः ॥ २१ ॥ माषार्थ-दीप्तिमान इन्द्रियोंके देवता शोभन ब्रह्म ज्योतिरूप आदित्यको प्रगट करते हुए प्रथम वह वाणी बोलते हुए है आदित्य | जो ब्राह्मण तुमको उक्त प्रकारसे प्रगट हुआ अजरामर जाने उस आदित्यउपासनावाले ब्राह्मणके देवता वशमें होते हैं ॥ २१ ॥ श्रीश्चंतेल॒क्ष्म्मीश्च॒पत्कन्यवहोरात्रै पार्श्व नक्षत्राणिरूपमुश्विनौऽध्यात्तंम् ॥ इ 7