पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाष्यसहिता । (२५) ऽध्यायः २. ] श्यन्ति॒वीरास्तस्मन्ह तस्त्युर्भुव॑नानि॒ विश्च ।। १९ ।। ॐ प्रजापतिरित्यस्य नारायण ऋषिः । भुरिगाष त्रिष्टुप् छ० । पुरुषो देवता | वि०पू० ॥ १९ ॥ भाष्यम् ( प्रजापतिः ) प्रजानां पतिः (अन्तः) अन्तर्हदि स्थितः सन् ( गर्ने ) सध्ये ( चरति ) प्रविशति प्राणिनां मध्ये जीवात्मकरूपतया वसतीत्यर्थः । (अजा- यमानः ) नित्यत्वादनुत्पत्तिधर्माऽपि (बहुधा) बहुप्रकारेण कार्यकारणरूपेण (जायते ) स्थावरजङ्गमात्मकदेहेषु जन्म लभते, यद्वाऽजायमानोऽपि गर्ने बहुधा विजायते रामा- दिशरीरेणेत्यर्थः । गायया प्रपञ्च रूपेणोत्पद्यत इति वा । ( धीराः ) ब्रह्मविदः ( तस्य ) प्रजापतेः ( योनिं ) स्थानं स्वरूपम् ( परिपश्यन्ति ) अहं ब्रह्मास्मीति जानन्ति ध्यानेन सम्यमुपलक्ष्यन्त इत्यर्थः । ( ह ) ( तस्मिन् ) तस्मिन्नेष ब्रह्मणि ( विश्वा) सर्वाणि ( भुवनानि ) सूतजातानि (तस्थुः ) स्थितानि स्वर्गमृत्युपाता- लादिस्थितानि सर्वे तदात्मकमेवेत्यर्थः ॥ १९ ॥ माषार्थ- सर्वात्मा प्रजापति अन्तर्हृदय में स्थित हुआ प्रत्येक गर्भके मध्य में प्रविष्ट होता है। उत्पन्न न होनेवाला और नित्य होकर भी अनेक प्रकार कार्यकारणरूपसे उत्पन्न होताहै, अर्थात् मायाद्वारा प्रपंचरूपसे रामादिशरीर घर उत्पन्न होता है, ब्रह्मके ज्ञाता उस प्रजापति स्थान- स्त्ररूपको देखते हैं, ( अहं ब्रह्मास्मीति ) इस प्रकारसे जानते हैं संपूर्ण भूतसमूह प्राणी उसी कारणात्मा ब्रह्ममें स्थित हैं अर्थात् संपूर्ण जगत् तदात्मक है, आशय यह कि सर्वत्र परमात्मा स्थित है, वही सबमें व्याप्त होकर अजन्मा होकर भी अनेकरूप धारण करता है ॥ १९ ॥ मन्त्रः । योद्दे॒वेभ्य॑ऽआ॒तप॑ति॒वो दे॒वाना॑म्पु॒रोहि॑- त || पूर्वोषोदेवेभ्योजातीनमरुचायु ब्राह्म॑ये ॥ २० ॥ ॐ यो देवेभ्य इत्यस्य नारायण ऋ० | आर्ण्यनुष्टुप् छं० पुरुषो दे० | वि० पू० ॥ २० ॥ भाष्यम् - ( यः ) प्रजापतिरादित्यरूपः ( देवेभ्यः) देवानां प्रयोजनाथ ( मात- पति ) आ समन्ताद्भावेन द्योतते ( यः ) ( देवानाम् ) यमराणाम् ( पुरोहितः )