पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः २. ] भाष्यसहिता । सम॑वर्त॒तये॑ ॥ तस्य॒त्वष्टा॑वि॒दध॑रू॒पमे॑-- ति॒तन्मत्त्यैस्यदेवत्वमा॒ाजानुम्मग्रे॑ ।। १७४ ॐ अद्भय इत्यस्य नारायण ऋषिः भुरिणाषत्रिष्टुपूछन्दः । आदित्यो' दे० | सूर्योपस्थाने वि० ॥ १७ ॥ भाष्यम् - ( पृथिव्य ) पृथिव्या अपि (च) (ययः ) जलात् (सम्भृतः ) पुष्टः पत्र पृथिवीपदं पंचभूतोपलक्षणार्थं तेन पंचभूतोत्पत्तिपूर्वकाल एव सम्भृतः पुष्ट इत्यर्थः । ( विश्वकर्मणः ) विश्वं कर्म यस्य तस्य कालस्य ( रसानू ) प्रीतियों रसः ( ग्रे ) प्रथमं (समवर्तत ) समभवत् | यदा विश्वकर्मणो जगन्निर्माणेच्छाऽभूत्तदैव समवर्तत इत्यर्थः | भूतपंचकस्य कालस्य सर्वे प्रति कारणत्वात् पुरुषमेधयाजिन लिंगशरीरे पंचभूतानि दुष्टानि कालश्च । ततस्तुष्टेभ्यः कश्चिद्रसविशेषफलरूप उत्तमज- न्ममद उत्पन्नः वेत्यर्थः । (तस्य ) रसस्य ( रूपं ) तद्रूपं ( विदधन् ) धारयन्द् ( वष्टा ) आदिस्य: (एति ) प्रत्यहमुदयं करोति । ( अ ) प्रथमं ( मर्त्यस्य ) मनु- / व्यस्य सतस्तस्य पुरुषमेधयाजिनः ( आजानम् ) मुख्यम् (तत्) (देवत्वम् ) सूर्यल- पेण-तस्मात्तस्यादित्यस्य तद्रूपं मण्डलाकारं मर्त्यस्य मनुष्याणां सृष्टितोऽपि अग्रे पूर्वे देवत्वं विद्धत् धारयत एति वेत्यर्थः । द्विविधाः देवाः कर्मदेवा व्याजानदेवाश्च - उत्कृष्टेन कर्मणा देवत्वं प्राप्ताः कर्मदेवाः सृष्टयादावुत्पन्ना आजानदेवाः ॥ १७ ॥ भाषार्थ-पृथिवीआदि टिके निमित्त अथवा पृथिवीसे और जलोंसे पृथिवी के ग्रहण करने पंचभूतका ग्रहण है, अर्थात् पचभूतोंसे जो रस पुष्ट हुआ, और जिसका विश्व कर्म है उस काळकी प्रीतिका रस सबसे प्रथम होता हुआ, पचभूत और काल इन सबके प्रति कारण होने से पुरुषमेघयाजीके ढिंगशरीर में पांच मत और काल तुष्ट होते हैं, उनके तुष्ट होने से कोई रस फळविशेष उत्तमजन्मका देनेवाला उत्पन्न हुआ । उस रसको रूप धारण करताहुआ आदित्य प्रतिदिन उदय करता है प्रथम मनुष्यरूप उस पुरुषमेधयाजी के सूर्य रूप से मुख्य उस देव- स्वको प्राप्त करता है, वो प्रकारके देवतां होते हैं-कर्मदेव और आजानदेव, कर्मसे देवत्वको प्राप्त हुए कर्मदेव, सृष्टिको आदिम सम्पन्न हुए आजानदेव होते हैं. कर्मदेवोंसे सौगुणा अधिक मानन्द आजान देवताओं को होता है ( 'ते कर्मदेवेभ्यः श्रेष्ठाः ये शत कर्मदेवानामानन्दाः रु. एक आजानदेवानामानन्दः' इति श्रुतेः । ) [ वृहदारण्यक ४ । १ १३५ । ] पुरुषमेधयाजी, पूर्वकल्पमें आदित्यरूपको प्राप्तहुआ स्तुति किया है ॥ १७ ॥ विशेष-पृथिवी आदि सृष्टि के निमित्त उसके द्वारा जलसे रूस हुआ। वही सब जगत्का उपा- दानस्वरूप है, उससे ही यह समस्त जगत् जो आगे वर्त्तमान था उसकी सृष्टि हुई, तब इस नगदके रूपविधानार्थं त्वष्टाकी सृष्टि हुई, उन्होंने इस मर्त्यभुवनमें कर्मदेवत्व प्रगट किया ! मुक्तपक्ष में पुरुषमेधयानीके कर्मफलरूप रस प्रगट होता है | वह कर्मफलका देनेवाला यह 3 (२३ मेल