पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२२) रुद्राष्टाध्यायी - [ द्वितीयो- 1" सप्तच्छन्वरूपाः ५ ) इक्कीस समिधाओंकी अर्थात् बारह महीने पाच ऋतु तीन कोक और यह स्मादित्य यह इस यज्ञमें काष्ठरूप से भावित कियेगये भयवा सात क्षीरादि समुद्र यज्ञकी परिषी हुई। कारण कि-भरतखण्ड में यज्ञ होते हैं और गायत्रीआदि सात अतिजगती आदि सात और कृत्यादिगत यह इक्कीस छन्द इसके समिधारूप हुए यही इस ब्रह्माण्डके और शरीरके आवरण हैं इन्होंले स्थिति है ॥ १५ ॥ मन्त्रः । य॒ज्ञेन॑य॒ज्ञभ॑यजन्तदेवास्तानि॒धम्मणिप्प- य॒मान्या॑सन् | तेहुनाक॑म्महि॒याम॑ सचन्तु यत्र पसाध्ध्या? सन्तिदे॒वाइ ॥ १६ ॥ ॐ यज्ञनेत्यस्य नारायण ऋषिः । वायुष्णिक छं० यज्ञा देवता वि० पू० ॥ १६ ॥ भाष्यम् – ( देवाः ) प्रजापतिप्राणरूपाः सिद्धसंकल्पाः ( यज्ञेन ) यथोक्तेन यज्ञसा- धनभृतेन संकल्पेन सामय्या वा ( यज्ञम् ) पुरुष यज्ञस्वरूपं प्रजापति विष्णुं वेति । “यज्ञो वै विष्णुः” इति श्रुतेः । (अयजन्त ) पूजितवन्तः ( तानि ) ते ( धर्माणि ) घर्माः ( प्रथमानि ) मुख्यानि ( आसन् ) अभूषन् । अन्यत्र तदर्शनमसंभावितमेवे- त्यर्थः । ( यत्र ) यस्मिन् विरामाप्तिरूपे नाके (पूर्व ) पूर्व ( साध्याः ) साध्यादयो देवा' (सन्ति ) वर्तन्ते तम् (नाकम् ) विरामाप्तिरूपं स्वर्ग ( इ ) निश्चयेन ( ते ) ( महिमान: ) तदुपासकाः ( सवन्ते ) समवयन्ति प्राप्नुवन्ति । इति पुरुषसूक्तानु- ब्राकः ॥ १६ ॥ भाषार्थ- सिद्धसंकल्प देवता मानसयज्ञसे यज्ञस्वरूप प्रजापतिका पूजन करते हुए, वे यज्ञ- पुरुष पूजनसवधि धर्म वा जगदूपविकारोंके धारण करनेवाळे मुख्य हुए अर्थात उसके फलके चिरन्तन धर्म प्रथम हुए। यहाँतक सृष्टिप्रतिपादक सूक्तभाग है | अगला उपासनारूप फला- नुवादक भाग कहते है, जिस विराप्राप्तिरूप स्वर्गम पुरातन विराट् उपाधिसाधक देवता स्थित रहते हैं. विराट्रप्राप्तिरूप स्वर्गको ही वे उपासक महात्मा प्राप्त होते हैं, इससे सृष्टिका भवाह निस्य दिखाया। { "सूर्याचन्द्रमसौँ घाता यथापूर्वमकल्पयत्" इति ) ॥ १६ ॥ अथोत्तरनारायणम् | मन्त्रः । अ॒द्भय सम्भृतः पृथि॒ध्यैरसचवि॒श्वक॑म्म॑ण