पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८) रुद्राष्टाध्यायी [ द्वितीयो- भाष्यम् - ब्राह्मण इति पूर्वकण्डिकायां स्तुत्यर्थं विकल्पः कृतः आकाङ्क्षोत्थापना- -यात्र स्तुतिमाह - ( ब्राह्मणः) ब्राह्मणत्वजातिविशिष्टः पुरुषः ( व्यस्य ) प्रजापतेः (मुखम् ) सुखम् (आसीत् ) मुखादुत्पन्न: (राजन्य:) क्षत्रिय: (बाहू कृतः ) वाहुत्वेन निष्पादितः ← अस्य ) मजापत्तेः ( यत् ) यो (ऊरू ) ( तद् वैश्यः ) तद्रूपो वैश्यः सम्पन्नः ऊरु स्यामुत्पन्न इत्यर्थः । (पद्भ्याम् ) पादाभ्यां (शूद्रः ) शुद्धत्वजातिमान् पुरुषः ( अजा- न्यत ) उत्पन्न: । अयमेव ब्राह्मणादिचतुष्टयरूप इति वाक्यार्थः । व्ययमेव कृष्णयजुःस छ हितायां सप्तमकाण्डे स मुखतवृत्तं निर्गममीत इत्यादौ विस्पष्टमानातः ॥ ११ ॥ भाषार्थ-ब्राह्मणत्व जातिविशिष्ट पुरुष इस प्रजापतिका मुख हुआ, अर्थात्-मुखसे उत्पन्न हुआ | क्षत्रियत्वजातिविशिष्ट पुरुष बाहुरूपसे निप्पादित हुआ, सर्यात्-भुजाओंसे शवट हुआ। इसकी जो जघा है वह वैश्य हुआ, चरणोंसे शूद्रजाति विशिष्ट पुरुप उत्पन्न हुआ, मुखादि ब्राह्मणों की उत्पत्ति कृष्णयजुःके सप्तम काडमें लिखी है, (समुखबिवृतं निर- मिमीत ) तथा ( तिसृभिरस्तुवतब्रह्माज्यत [ १४ | २८ यजुः ० ]) इस प्रकार स्पष्ट लिखी है, इसीसे सायणाचार्य और महीधरने इसी प्रकार अर्थ किया है यहां कल्पना और उत्पन्न होना दो शब्द इस कारण आये है कि पुरुषमेधमें जो सब जातिके पुरुष बैठे हैं उनको वि शरूप से मानना कल्पना है और सृष्टिपक्ष में उत्पत्ति है इससे दो शब्द आये हैं ॥ ११ ॥ मन्त्रः । च॒न्द्रमा॒मन॑सोजातश्चक्षो सूर्य्योऽअजा- यत || श्रोत्राद्वायुश्च॑मा॒णश्च॒मुखद॒ग्निर- जायत ॥ १२ ॥ ॐ चन्द्रमा इत्यस्य नारायण ऋ० | आनुष्टुप् छं० । पुरुषो देवता | वि० पू० ॥ १२ ॥ -- माण्यम् अस्य प्रजापतेः (मनसः ) सकाशात् ( चन्द्रमा: ) शशी ( जातः ) उत्पन्न: (चक्षाः) चक्षुषः (सूर्यः) सूर्यः (बजायत) उत्पन्नः (च) (श्रोत्रात्) कर्ण- विवरात् (वायु: ) पवन: ( माणश्च ) प्राणोऽपि (मुखात्) व्यास्यात् (मग्निः ) चह्निः ( व्यजायत ) उत्पन्नः । अन्यत्र चन्द्रमाः सूर्यो बाहुभ्यो मनश्चक्षुः श्रोत्रेभ्य इति चन्द्रमः- प्रभृतीनामुत्पत्तिरिति सृष्टिक्रमः । अत्र तु अचिन्त्य महिनि पुरुषे मनचक्षुः ओत्रेभ्यः चन्द्रप्रभृतीनामुत्पत्तिकम इति विपरीतोऽर्थः स्तुतिरीरीति वाक्यार्थः ॥ १२ ॥