पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४ ) रुद्राष्टाध्यायी [ द्वितीयो- माध्यम (ततः ) अनन्वरमादिपुरुपात ( विराटू ) ब्रह्माण्डदेह: ( मनापत ) उत्पन्न: ( विराजः ) विविधानि राजन्ते वस्तून्यप्रेति विराट् ( अ ) देहस्योपरि समेव देहमधिकरणं कृत्वा ( पुरुषः ) तदेहाभिमानी कश्चित्पुरमानजायत योऽयं सर्व- वेदान्तवेद्यः परमात्मा स एव स्वकीयमायया विराड्देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीव- रूपेण प्रविश्य ब्रह्माण्डाभिमानी देवताहमा जीवोऽभवत् ( सः ) विराट् पुरुषः ( जात जातः सन् ( अत्यरिच्यत ) व्यतिरिक्तोऽभूत् । विराडतिरिक्तो देवतिर्यङ्मनुष्यादि पोऽभूत् ( पश्चात् ) देवादिजीवभावादूई ( भूमिम् ) ससर्जति शेषः अनन्तरं तेषां जीवानां पुरः पुर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ससर्ज ॥ ५ ॥ भाषार्थ - इसके उपरान्त उस आदिपुरुपसे ब्रह्माण्ड देह - जिसमें अनेकप्रकारकी वस्तु विधान- मान होती है वह प्रकट हुआ, विदेहवो ऊपर उसी देहको अधिकरण करके उस देहका अभिमानी एकही पुरुष हुआ, अर्थात्-सपूर्णवन्दान्तसे जानने योग्य परमात्मा अपनी मायासे विराट् देह ब्रह्माण्डकी रचना कर उसमें जोवरूपसे प्रवेश करके उसका अभिमानी देवतात्मा जोवरूप हुआ, और वह विराट्रपुरुष प्रगट होकर अतिरिक्त-देवता, तिर्थड, मनुष्यादिरूप हुआ, देवादिजीवभाव के उपरान्त भूमिकी रचना करता हुआ भूमिरचनाके उपरान्त सन जीवोंके सात धातुओंसे पूर्ण होनेवाळे शरीरोंकी रचना करता हुआ ॥ ५ ॥ मन्त्रः । तस्म्मा॑द्यु॒ज्ञात्स॑र्व॒हुतु सम्भृतम्पृषदाज्य- म् ॥ पुशू॒ताश्च॑कवायुयानार॒ण्याग्या- म्म्याश्चये ॥ ६ ॥ ॐ तस्मादित्यस्य नारायण ऋषिः । आचपंक्तिश्छन्दः । पुरुषो देवता | वि० पू० ॥ ६ ॥ भाष्यम् - ('तस्मात ) ( सर्वतः ) ( सर्वात्मकः) पुरुषो यस्मिन् यज्ञे हयते सोऽयं सबहुत: वाहशात्तस्मात् पूर्वोक्तात् मानसात् ( यज्ञात् ) पुरुष मेधारख्ययज्ञरूपात् सर्वव्यापकात् पुरुषचतुर्थ पादात ( पृषदाज्यम् ) दधिमिश्रमायं (सम्भृतम्) समुत्प नम् भोगजातं सर्व सम्पादितमित्यर्थः । तथा ( तान् ) ( वायव्यान ) वायुदेवताकान् ( पशून ) पशून ( चक्रे ) उत्पादितवान् ( ये ) वारण्या: (हरिणादयः) च (ग्राम्याः) छागादयः तानपि चक्रे ॥ ६ ॥ - भाषार्थ-उससे सर्वात्मा पुरुष यज्ञमें हवनद्वारा पूजे जाते हैं, उस पुरुषमेघयज्ञसे दघिमि- श्रित घृत संपादित हुआ, दधि आज्य आदि भोग्यजात वस्तु पुरुषद्वारा प्रकट हुई और उस पुरुषने उन वायुदेवतावाले पशुओंको उत्पन्न किया "अन्तरिक्षदेवस्याः खलु में पशवः” इति श्रुतेः ) जो वनके पशु हरिणआदिक और ग्रामके पा गौ अश्व आदिक है ॥ ६ ॥