पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाग्यसहिता | मन्त्रः । त्रि॒िपार्द्धऽउदै त्पुरु॑ष॒त्पादो॑स्ये॒हाभ॑व॒त्पु- नंः ॥ ततो॒विष्ष्वज्यक्रामत्साशनानशु- नेऽअभि ॥ ४ ॥ ॐ त्रिपादूर्द्ध इत्यस्य नारायण ऋषिः । आनुष्टुप् छन्दः । वि० ऽध्यायः २०] (१३ ) सत्यमे भाष्यम् - ( त्रिपात् ) योऽयं त्रिपात ( पुरुष: ) संसारस्पर्शरहितः ब्रह्मस्वरूपः ( ऊर्ड्स: ) अस्मात् अज्ञानकार्यात् संसारात बहिर्भूताऽत्रत्यैः गुणदोषैरस्पृष्ट उत्कर्पे- ण ( उदैत् ) स्थितवान् वा पादत्रयस्वरूप ऋग्यजुःसामलक्षणो भगवानादित्यः सोऽम्यु- दैत् कर्मवन्धनिन्वधनानां स्थावरजंगमादीनामुपरिभूतः ( अस्य ) ( पाद: ) लेशः ( इह ) मायायां (पुनः ) पुनरपि ( व्यभवत् ) सृष्टिसंहाराभ्यां पुनःपुनरागच्छति ( ततः ) मायायामागत्यानन्तरम् ( विष्वङ् ) देवतिर्यगादिरूपेण विविधः सन् (साश- नानशने ) साशनं भोजनादिव्यवहारोपेतं चेतन प्राणिजातं लक्ष्यते, यनशनं तद्रः दिवमचेतनं गिग्निद्यादिकं तदुभयं यथा स्यात्तया ( व्यभि) स्वयमेव विविधो गृत्वा ( व्यकामत ) व्याप्तवान् ॥ ४ ॥ भाषार्थ - जो यह तीनपादयुक्त ससारस्पर्शरहित ब्रह्म, इस अज्ञान कार्यससार से बधिर्भूत अर्थात्- इसके गुणदोषोंसे अस्पृट होकर उत्कृष्टता से स्थित हुआ है, इसका केशरूप जगत् इस मायाम फिर प्राप्त होता हुआ, अर्यात्-सृष्टि सहार द्वारा बारबार आगमन करता हुआ ( थिए- म्यादमिदं कृत्स्नमेकांशेन स्थितो जगत्) माया में मानेके उपरान्त देवतियेगादिमे विविधरूप होकर अशनादिव्यवहारयुक्त चेतनप्राणिसमूह इससे रहित गिरिनदीमादिक अर्थात् - स्थावर जंगमको देखकर व्याप्त करता हुआ । अर्थात् इन सबको निर्माण कर इनमें प्रवेश कर अनेक रूपसं व्याप्त हुआ ॥ ४ ॥ मन्त्रः । ततो॑वि॒राड॑जायतवि॒राजो॒ऽअधि॒पुरु॑षः ।। सजातोऽअत्य॑रिच्यत पश्चान्ममर ॐ तत इत्यस्य ना० ऋ० । शेषं पूर्ववत् ॥ ५ ॥