पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १० ) रुद्राष्टाध्यायी- [ द्वितीयो- नाशीयोस्ति” इति श्रुतः । यच्च मनः ( हृत्प्रतिष्ठम् हृदि प्रतिष्ठा स्थितिर्यस्य तत् हृद्येव मनः उपलभ्यते ( तन्मे मनः शिवसंकल्पमस्तु ) इति व्याख्यातम | [ यजु० ३४ | १]॥ १० ॥ माषार्थ- जो मन, मनुष्यादि जीवोंको इधर उधर लेजाता है। अर्थात् मनकी प्रेरणासही प्राणी कार्यों में प्रवृत्त होते हैं, जैसे अच्छा सारथि लगामद्वारा वेगवान घोढोंको ऐजाना, जो मन माश्य, युश और जरासे रहित अतिशय वेगवान् तुल्यहृदय में स्थित है, अर्थात् जैसे सारथी लगामकी सहायता से घोहोंको यथेच्छस्यलमें प्राप्त करता है, इसी प्रकार चक्षुआदि इन्द्रियोंको अम्बन करके मनुष्याटिके शरीर के अंगप्रत्यगको बारबार विविधविषयों प्रेरण करता है, जो जरारक्षित और हृदय में स्थित है वह मेरा मन कल्याणकार्य में सदस्वाहा इते श्रीरुद्राष्टके मुरादाबाद निवास-पण्डितज्याप्रमादमिश्रकृत संस्कृतार्थ भाषामाप्यसमन्वित प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोऽध्यायः । मन्त्रः | स॒हस्र॑शीर्षापुरुषत्सहस्राक्षः स॒हस्र॑पात् ।। सभूमिसुर्खत॑ स्पृत्वात्प॑तिष्ठद्दशाङ्गुलम ॐ सहस्रशीपत्यस्य नारायण ऋषिः | निच्यृदार्ण्यनुष्टुप् छन्दः । पुरुषो देवता । स्तुतिकरणे विनियोगः ॥ १ ॥ भाष्यम् ( सहस्रशीर्पा ) सहस्रमसंख्याने सर्वप्राणिशिशंसि यस्य सः । सर्वस्थूला- गोपलक्षणार्थमिदम् । (सहस्राक्षः ) सहस्रमसंख्यान्यक्षीणि यस्य सः । सर्वज्ञानेन्द्रि- योपलक्षणार्थमिदम् । (सहस्रपात् ) सहस्रं पाढ़ा यस्य सः । सर्वकर्मेन्द्रियोपलक्षणार्थ- मिदम् । एवंभूतः सः ( पुरुषः ) पूर्षु शेतऽवतिष्ठते तस्मात्पुरुषोऽव्यक्तादपि परः साक्षी चेता परमात्मा ( भूमिम् ) पृथिव्यादिपंचभृतात्मकं सर्वे भूमिमित्युपलक्षणं भूताना ( सर्वतः ) विश्वतः (स्पृत्वा ) परिवेष्टय नामितः ( दशांगुलम् ) दशांगुलपरिमित देशम् ( अत्यतिष्ठत् ) अतिक्रम्प व्यवस्थितः । हृदयदेशेऽतित् स्थितोऽस्ति स एवैक- •स्तत्तद्देवानामरूपैरुपास्यः | " सोयं विज्ञानमयः पुरुषः प्राणिप्पु हृदयं ज्योतिः" इाते । दशांगुलमित्युपलक्षणं ब्रह्माण्डाइहिरपि व्याप्यावस्थित इत्यर्थः । [ यजुर्वेदीयैकत्रि- शोऽध्यायः । ] ॥ १ ॥ भाषार्थ-अव्यक्त-महदादिसे विलक्षण, चेतन, श्रुतियों में प्रसिद्ध, सब प्राणियोंकी समाष्टरूप ब्रह्माण्डरूप देदयुक्त विराट् है वही अनन्तशिरोंसे युक्त है, जितने सब प्राणियोंके शिर हैं वह