पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १ ] ॐ यस्मिन्नित्यस्य ऋष्यादिविनियोगः पूर्ववत् ॥ ९ ॥ माष्यम् - ( यस्मिन् ) मनसि ( ऋचः ) ऋचः ( प्रतिष्टिता: ) स्थिताः (यस्मिन् ) मनासे ( साम) सामानि प्रतिष्ठितानि (यजूपि) यजुर्मन्त्राः प्र० मनसः स्वास्थ्य एव वेदत्रयी स्फूर्त मनसि शब्दमात्रस्य प्रतिष्ठितत्वम् (रथनामा ) रथचक्रनामौ मध्ये (इव) यथा ( आरा: ) आराः प्रतिष्ठिताः तद्वच्छन्दजालं मनसि । किञ्च (प्रजानाम् ) प्रकृती- नाम् ( सर्वम् ) सर्वम् ( चित्तम् ) ज्ञान सर्वपदार्थविषयि ज्ञान ( यस्मिन् ) मनास ( श्रोतम् ) मोतं निक्षिप्तं तन्तुसन्तत्तिः पटे इष सवै ज्ञानं मनमि निहितम्, तन्मे मनः ( शिवसंकल्पम् ) शान्तव्यापारम् ( वास्तु ) भवतु [ यज्ञ० ३४१५ ] ॥ ९ ॥ भावार्य:- जिस मनमें ऋचाएँ अर्थात् ऋग्वेद स्थित है, जिसमें साम और यजुः स्थित हैं मनकी स्वस्थता से यकी स्फूर्ति होती है। जिस प्रकार रथचक्रकी नाभिम आरे स्थित है इसी प्रकार मनमें शब्दजाल स्थित है, प्रजाओंका सब ज्ञान जिसमें, पटमै तन्तुके समान मोतप्रोत हैं, वह मेरा मन वरयाणकारीकार्य में सकल्पवान हो ॥ ९ ॥ यन्त्रः । सुपार॒धिश्वा॑निव॒यन्म॑नु॒ष्प्यात्नेनीयते- मीशुमिजिनऽइव ॥ हृत्प्रति॑िहुँय्यद॑जिर अवि॑ष्ठन्तन्मे॒मन॑शि॒वस॑ङ्कल्प्पमस्तु ॥ १०॥ इतिसहितायां रुद्रपाठेप्रथमोऽध्यायः ॥ ११॥ ॐ सुपाररित्यस्य ऋष्यादिविनियोगः पूर्ववत् ॥ १० ॥ भाष्यम् - ( यत् ) मनः ( मनुष्यान्) नरान् ( नेनीयते ) अत्यर्थमितस्ततो नयति | मनुष्यप्रदणं प्राणिमात्रोपलक्षणम् ( डव ) यथा ( सुपारथिः ) शोभनः साराये: ( अमोशुमिः ) है: ( वाजिनः ) वेगयुक्तान् ( अश्वान् ) व्यश्वान् नेनीयन | यद्वा तत्र दृष्टान्तः (मुपारथिः ) शोभन: सारथिर्यन्ता ( इव ) गया (बश्वान् अवान् कशया (नेनीयते ) नेनीयते द्वितीयें। दृष्टान्तः ( इव ) यथा सुतारथिः ( श्रमशमिः ) प्रयोः ( वाजिनः ) अश्वान्नेनयित इत्यनुपः । उपमाद्वयं प्रथमायां नयनं द्वितीयायां नियनम् । तथा मनः प्रवर्तयति नियच्छति च नरानित्यर्थ: ( यत् ) यच मनः ( माजग्म) जगरहितं वाल्ययौवनस्थापिरषु मनसस्तद्वस्थत्वात् यच ( जविष्टम् ) अतिजववद्वेगवत् जविष्टम् “न वै बातात्किञ्चनाशोयोरित न मनसः किञ्च- भाष्य सहिता | ● (९)