पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८) रुद्राष्टाध्यायी - [ प्रथमो- जो प्राणियोंके मध्यमे भन्तर वर्तमान प्रकाशक है, जिस मनके बिना भी कार्य नहीं किया जाता यह मेरा मन कल्याणकार्य में संकल्पवाटा हो ॥ ७ ॥ मन्त्रः । येने॒दम्भूतम्भुव॑नम्भवष्ष्यत्परिंगृहीत मृते॑न॒सम् || येन॑य॒ज्ञस्तायते॑सुप्त- तातन्ये॒मन॑शि॒वस॑ङ्कल्प्पमस्तु ॥ ८ ॥ श्रोत्रा नश्यन्ति ॐ येनेदामित्यस्य ऋप्यादिविनियोगः पूर्ववत् || ८ || माध्यम् - (येन) (अमृतेन ) शाश्वतेन मुक्ति मनस्त्वनश्वरमित्यर्थः । मनसा (इदम्) (सर्वम्) सम्पूर्णम् (भृतम्) भूतकालसम्बन्धि वस्तु ( भुवनम् ) भवतीति भुवनं वर्तमानक लसम्बन्धि ( भविष्यत् ) भविष्यतीति अविष्यत् ( परिगृहीतम् ) सर्वतो ज्ञातं भवति त्रिकालसम्बद्धवस्तुषु मनः प्रवर्तत इत्यर्थः । श्रोत्रादीनि तु प्रत्यक्षमेव गृह्णन्ति ( येन ) मनसा ( समझोता ) सप्तहो. दागे देवानामाहाताशे होतृमैत्रावरुणादयो यत्र स सप्तहोता अग्निष्टोमे सतहोतारो अवन्ति । ( यज्ञः ) अग्निष्टोमादिः (तायते) विस्नायेंत ( तन्मे मनः ) इति व्याख्यातम् [ यजु० ३४|४] ॥ ८ ॥ मावार्थ- जिस अविनाशी मनसे ( मुक्ति पर्यन्त रहनेसे मनको भविनाशी कहा ) यह सम्पूर्ण भूतकालसम्बन्धी वस्तु, वर्तमान काल सम्बन्धी, होने वालसम्बन्धी पदार्थ ग्रहण किये जाते हैं, ( त्रिकालसम्बन्धी वस्तुको मन प्रवृत्त होता ) जिसके द्वारः सात होताछो- मैत्रावरुणादि-माला अग्रिष्टोम यज्ञ विस्तार किया जाताहे वह मेरा मन कल्याणारी सङ्क- लपवाला हो ॥ ८ ॥ मन्त्रः । यस्म्मन्नूच॒त्सामयज॑षि वस्म्म॒न्प्रति॑- ष्ठितारथनाभावि॑वारा ॥ यस्मिाश्चत्त सर्व॒मोत॑म्प्र॒जाना॒ान्तमै॒मन॑शि॒वस॑कुरुप्प - सस्तु ॥ ९ ॥